गृहम्‌
मद्यस्य एकः विश्वः : अस्य प्रियस्य पेयस्य सांस्कृतिकमहत्त्वस्य व्यक्तिगतप्रभावस्य च विमोचनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यस्य कथा न केवलं उत्पादनस्य अपितु व्यञ्जनस्य अपि । प्रत्येकं प्रदेशं स्वस्य मूलस्य मृत्तिका, जलवायुः, सांस्कृतिकविरासतां च प्रभावितं स्वकीयां विशिष्टं चरित्रव्यञ्जनं दर्पयति । उदाहरणार्थं इटलीदेशे बारोलो इत्यस्य मृत्तिकास्वरः शताब्दपुराणानां द्राक्षाफलस्य उत्पादनस्य युक्तीनां प्रमाणं भवति । फ्रान्स्देशे बर्गण्डी-नगरस्य पिनोट्-नॉयर्-इत्येतत् सुकुमारं पुष्पजटिलतां प्रकाशयति । एते मद्यपदार्थाः न केवलं स्थानस्य अपितु कालस्य अपि वदन्ति, तेषां स्वादाः इतिहासस्य परम्परायाः च कथाः कुहूकुहू कुर्वन्ति ।

मद्यनिर्माणं एकः कला अस्ति या स्वप्रक्रियाणां सम्मानं अपि च प्रत्येकस्य पुटस्य निहितसूक्ष्मतानां च आग्रहं करोति । द्राक्षाफलस्य सावधानीपूर्वकं चयनात् आरभ्य ओक-बैरल्-मध्ये सावधानीपूर्वकं वृद्धावस्थायाः प्रक्रियापर्यन्तं अन्तिम-उत्पादस्य आकारे प्रत्येकं पदं महत्त्वपूर्णां भूमिकां निर्वहति । परिणामस्वरूपं पेयं केवलं तृष्णाशामकं जलपानात् अधिकं प्रदाति; सामाजिकसमागमं, सांस्कृतिकं उत्सवं, पाककलासमागमं च समानरूपेण वर्धयति इति अनुभवे परिणमति । एकान्ते आनन्दितः वा हृदयस्पर्शी भोजनेन सह युग्मितः वा, मद्यः अस्माकं जीवने गभीरताम्, समृद्धिं च योजयति । साझीकृतक्षणानाम्, आत्मीयसम्भाषणानां, पानस्य, साझेदारी-क्रियायाः माध्यमेन एकत्र बुनानां कथानां च भागः भवति ।

परन्तु पेयरूपेण स्वस्य आन्तरिकगुणात् परं मानव-इतिहासस्य संस्कृतिस्य च अन्तः मद्यस्य महत्त्वपूर्णं स्थानं वर्तते । प्राचीनसभ्यतासु मद्यस्य अनुष्ठानेषु, संस्कारेषु च महत्त्वपूर्णा भूमिका आसीत्, यत् कालान्तरे जनान् एकत्र आनेतुं तस्य क्षमतां प्रतिबिम्बयति स्म । द्राक्षाफलस्य प्रभावः केवलं जीवनयापनात् दूरं यावत् प्रसृतः आसीत्, धार्मिकाभ्यासानां, उत्सवानां, कलात्मकव्यञ्जनानां च अभिन्नः भागः अभवत् । प्राचीनमिस्रदेशस्य समाधिभित्तिषु मद्यस्य चित्रणात् आरभ्य रोमनभोजनेषु यत्र मद्यः स्वतन्त्रतया प्रवहति स्म, तत्र मद्यं जीवनस्य, आनन्दस्य, सम्बन्धस्य च प्रतीकं जातम्

अद्यत्वे अस्माकं जीवनस्य महत्त्वपूर्णः भागः अस्ति मद्यः । भौगोलिकसीमाम् अतिक्रम्य संस्कृतिषु जनान् एकीकृत्य स्वस्य साझीकृतभोगद्वारा साधारणसूत्रं निर्माति । मद्यं अस्मान् मेजस्य परितः एकत्र आनयति, सम्पर्कं कृत्वा सजीवं वार्तालापं प्रेरयति। मद्यस्य एकं गिलासं साझाकरणस्य क्रिया जीवनस्य लघु-बृहत्-आनन्दान् संयोजयितुं उत्सवं च कर्तुं मानवीय-इच्छायाः प्रमाणम् अस्ति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन