한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सुकुमारजटिलतातः साहसिकपूर्णशरीरचरित्रपर्यन्तं भिन्नाः द्राक्षाजातयः विशिष्टानि मद्यपदार्थानि ददति, प्रत्येकं अद्वितीयस्वादरूपरेखायाः गर्वं करोति । तालु-अनुभवः कुरकुरा-शुष्क-तः समृद्ध-रसाद-पर्यन्तं भवितुम् अर्हति, यत् बहुमुख्यतां प्रदर्शयति यत् सम्पूर्णे विश्वे अस्य पेयस्य परिभाषां करोति । मद्य-उत्साहिणः न केवलं तस्य स्वादस्य कृते अपितु तस्य गन्धस्य, सांस्कृतिक-महत्त्वस्य च कृते अस्य स्वादनं कुर्वन्ति, विश्वव्यापीरूपेण भोजनेषु, अवसरेषु च अस्य कलात्मकतायाः प्रशंसाम् कुर्वन्ति
मद्यस्य प्रभावः केवलं सेवनं अतिक्रमयति; अस्य गहनः इतिहासः अस्ति, सहस्राब्दपर्यन्तं सामाजिकसमागमानाम्, पाककला-अनुभवानाम् च आकारं ददाति । फ्रेंच-बर्गण्डी-देशस्य सुरुचिपूर्णजटिलताभ्यः आरभ्य इटालियन-प्रोसेक्को-इत्यस्य ताजग-फल-प्रवृत्तिपर्यन्तं मद्यस्य वर्णक्रमः अन्वेषणस्य सरणीं प्रददाति मद्यनिर्माणं स्वयं एकः गतिशीलः कलारूपः अस्ति, यथा यथा नूतनाः तकनीकाः शैल्याः च उद्भवन्ति तथा तथा निरन्तरं विकसितः भवति, रसिकानाम् कल्पनानां मनः आकर्षयति ।
मद्यस्य अस्मिन् जादुई जगति गभीरतरं गच्छामः, तस्य उत्पत्तिं, विकासं, आधुनिकसमाजस्य स्थायि महत्त्वं च अन्वेषयामः ।