한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कालान्तरे मद्यनिर्माणस्य तकनीकाः विकसिताः, येन जटिलगन्धानां, सुकुमारबनावटानां, बोल्ड-टैनिन्-वृक्षाणां, तीव्र-फल-स्वरस्य च जटिल-टेपेस्ट्री-निर्माणं जातम् मद्यस्य आनन्दः स्वयमेव वा भोजनेन सह युग्मरूपेण वा भोक्तुं शक्यते, येन भोजनस्य अनुभवे गभीरता, जटिलता च वर्धते । पारिवारिकभोजनस्य आनन्दं लभन्ते सति रक्तस्य गिलासस्य घूंटं कृत्वा वा स्वादनकार्यक्रमे विश्वस्य उत्तममद्यस्य अन्वेषणं कृत्वा वा, मद्यं अस्माकं जीवनं निरन्तरं समृद्धं करोति, शुद्धानन्दस्य असंख्यक्षणान् च प्रदाति।
परन्तु तस्य तात्कालिकसुखानां परं मद्यः स्वस्य अन्तः एकां कथां वहति - प्राचीनपरम्पराभ्यः आधुनिकनवीनीकरणेभ्यः यावत् बुनितम् आख्यानम्। अयं गतयुगस्य कथाः कुहूकुहू करोति यत्र सूर्यप्रकाशे द्राक्षाक्षेत्राणि समृद्धानि आसन्, यदा तु कुशलानाम् मद्यनिर्मातृणां हस्ताः प्रत्येकस्य पुटस्य सारं एव आकारयन्ति स्म मद्यस्य विरासतः मानवस्य चातुर्यस्य, लचीलतायाः, प्रकृतेः कलानां निहितबोधस्य च प्रमाणम् अस्ति ।
एषा एव यात्रा शताब्दपूर्वं आरब्धा, विनयेन आरम्भैः । यथा द्राक्षापूरितपात्राणि बहु गहनतरं किमपि परिणमन्ति स्म – भावस्य, इतिहासस्य, सांस्कृतिक-उत्सवस्य च पात्रे । मद्यस्य कथा तु पुटतः परं विस्तृता अस्ति । असंख्य-उत्सवेषु, संस्कारेषु, साझीकृत-आनन्द-क्षणेषु च प्रविष्टा एकत्रतायाः भावनां मूर्तरूपं ददाति । मद्यः विश्वस्य प्रत्येकस्मिन् कोणे भाष्यते सा सार्वत्रिकभाषा अस्ति, सामाजिकसीमाः अतिक्रम्य अस्य प्राचीनस्य अमृतस्य अवाच्यप्रशंसायाः बन्धनद्वारा जनान् संयोजयति
सरलपेयरूपेण विनयशीलस्य आरम्भात् प्रसिद्धकलारूपपर्यन्तं मद्यस्य यात्रा निरन्तरं प्रचलति । अद्य वयं तस्य जटिलतानां स्वादनं कुर्मः, द्राक्षाकृषौ, मद्यनिर्माणप्रविधिषु च नूतनानां सीमानां अन्वेषणं कुर्वन्तः तस्य समृद्धं इतिहासं अवगच्छामः । इयं अन्वेषणं मद्यस्य स्थायिभावनायाः प्रमाणम् अस्ति – एकः कालातीयः अनुसन्धानः यः अस्मान् विश्वस्य स्वादयोः गभीरतरं गत्वा रसस्य परम्परायाः च साझीकृतभाषायाः माध्यमेन अन्यैः सह सम्बद्धतां प्राप्तुं आमन्त्रयति |.