한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यः स्वस्य पाककलाभूमिकां अतिक्रम्य संस्कृतिः, कला, साहित्यं, आध्यात्मिकता अपि च सह सम्बद्धः भवति । न केवलं पेयम्; अस्य अपारं ऐतिहासिकं महत्त्वं वर्तते, विश्वव्यापीषु असंख्यसमाजषु शक्तिशालिनः प्रतीकरूपेण कार्यं करोति । प्राचीन-समारोहानां सुरुचिपूर्ण-संस्कारात् आरभ्य आधुनिक-उत्सवपर्यन्तं मद्यस्य अस्माकं जीवनस्य स्वरूपनिर्माणे निरन्तरं महत्त्वपूर्णः भागः अस्ति ।
उदाहरणार्थं फ्रान्सदेशस्य मद्यनिर्माणस्य जीवन्तं इतिहासं गृह्यताम् । अस्य परम्परा शताब्दपुराणप्रथासु डुबकी मारिता अस्ति, कैबेर्नेट् सौविग्नोन् इत्यस्य सूक्ष्ममिश्रणात् आरभ्य प्रत्येकं शीशकं उन्नतं कुर्वती सुकुमारजराप्रक्रियापर्यन्तं बोर्डो-टस्कनी-देशयोः प्रतिष्ठितप्रदेशाः अस्याः विरासतां प्रमाणं भवन्ति, तेषां द्राक्षाक्षेत्रेषु शैटो लाफिट् रोथ्स्चाइल्ड्, चियान्टी क्लासिको इत्यादीनां विश्वप्रसिद्धानां मद्यपदार्थानां उत्पादनं भवति
मद्यस्य कथा रसस्य परम्परायाश्च क्षेत्रात् परं अपि विस्तृता अस्ति । अभिव्यक्ति-कथा-कथनयोः कृते एतत् एकं शक्तिशाली साधनम् अस्ति । प्राचीनरोमनपर्वणां विषये चिन्तयन्तु यत्र मद्यस्य केन्द्रं आसीत्, अथवा विभिन्नसंस्कृतौ द्राक्षाफलस्य कटनीं परितः विस्तृताः संस्काराः इति चिन्तयन्तु । एते क्षणाः प्रकाशयन्ति यत् कथं मद्यं केवलं पेयात् अधिकं जातम्; सामूहिकपरिचयस्य मानवसम्बन्धस्य च मूर्तरूपं जातम्।
यथा यथा च वयं मद्यस्य जगति गभीरतरं गच्छामः तथा तथा तस्य प्रभावः अधिकं स्पष्टः भवति। शताब्दपुराणपरम्पराणां स्थापनार्थं निर्मितानाम् मद्यनिर्माणकेन्द्राणां वास्तुचमत्कारात् आरभ्य मद्यलेबलेषु दृश्यमानानां कलात्मकव्यञ्जनानां यावत् कलारूपाः अस्य पेयस्य सौन्दर्यं आलिंगितवन्तः châteauneuf-du-pape इत्यस्य एकस्मिन् शीशके जटिलविवरणानि प्राचीनबेलानां, सूक्ष्मशिल्पस्य च कथाः वक्तुं शक्नुवन्ति ।
मद्यस्य स्थायि आकर्षणं भौगोलिकसीमानां सांस्कृतिकमान्यतानां च अतिक्रमणं करोति । इदं एकं तत्त्वं यत् अस्मान् संयोजयति, साझीकृत-इतिहासस्य परम्पराणां च स्मरणं करोति। आत्मीयसमागमात् भव्योत्सवपर्यन्तं मद्यः अस्मान् क्षणानाम् आस्वादं कर्तुं, प्रियजनैः सह सम्पर्कं कर्तुं, जीवने सरलानाम् आनन्दानाम् प्रशंसा कर्तुं च शक्नोति ।
एतेषां संस्कारानाम्, अनुभवानां, चिन्तनानां च माध्यमेन एव मद्यः अस्माकं जीवनं समृद्धं करोति, अस्माकं इन्द्रियाणि, आत्मासु च स्थायिप्रभावं त्यजति