गृहम्‌
मद्यस्य एकः विश्वः : प्राचीनपरम्पराभ्यः आधुनिक उत्सवपर्यन्तं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यनिर्माणं राग-विशेषज्ञता, सञ्चितज्ञान-पीढीभिः च मग्नं कलारूपम् अस्ति । टस्कनी-देशस्य लुठन्त-पर्वतात् आरभ्य नापा-उपत्यकायाः ​​सूर्य-चुम्बित-द्राक्षाक्षेत्राणि यावत् मद्यनिर्मातारः स्वस्य द्राक्षाफलं सावधानीपूर्वकं चयनं कुर्वन्ति, सावधानीपूर्वकं फलानां कटनी-विधिनाम् उपयोगं कुर्वन्ति, अद्वितीय-गन्ध-स्वाद-निर्माणार्थं विविध-किण्वन-विधिनाम् उपयोगं कुर्वन्ति ते प्रकृतेः उपहारं यथार्थतया असाधारणं किमपि परिणमयन्ति, मानवस्य चातुर्यस्य, कलात्मकतायाः च प्रमाणम्।

पाककलायां आकर्षणात् परं मद्यस्य महत्त्वपूर्णा सांस्कृतिकभूमिका अस्ति । उत्सवानां, सामाजिकसमागमानाम्, विशेषानुष्ठानानां च केन्द्रबिन्दुरूपेण कार्यं करोति । काचस्य साझेदारी-क्रिया प्रायः जनानां मध्ये विभाजनं सेतुम् अकुर्वत्, सम्पर्कं निर्माति, साझीकृत-अनुभवानाम् पोषणं च करोति । अस्माकं परम्परासु, उत्सवेषु, स्मृतिषु अपि इदं प्रवणम् अस्ति।

बेलात् शीशीपर्यन्तं मद्यस्य यात्रा एकः आकर्षकः ओडिसी अस्ति, यः ऐतिहासिकमहत्त्वं आधुनिकनवीनीकरणेन सह गुञ्जयति । इतिहासे समाजानां आकारे मद्यस्य महत्त्वपूर्णा भूमिका अस्ति, व्यापारमार्गात् आरभ्य सामाजिकसंस्कारपर्यन्तं सर्वं प्रभावितं कृत्वा अस्माकं सामूहिकस्मृतौ अमिटं चिह्नं त्यक्तवान्

मद्यस्य जगतः यात्रा इतिहासस्य, संस्कृतिस्य, उत्सवस्य च यात्रा एव भवितुम् अर्हति । यदा वयं ग्रीष्मकालीनरात्रेः ताराणाम् अधः रक्तमद्यस्य एकं गिलासं पिबन्तः, अथवा सूर्यास्तस्य आनन्दं लभन्तः कुरकुरे श्वेतस्य स्वादनं कुर्मः, तदा वयं न केवलं स्वादे लीनाः स्मः अपितु बहु गभीरतरं किमपि वस्तुनः सह अपि सम्बद्धाः स्मः – एषा विरासतः पीढयः अतिक्रान्तवती, निरन्तरं च अस्ति अद्यत्वे अस्माकं जीवनं समृद्धीकर्तुं।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन