गृहम्‌
दीर्घरेलयानस्य आकर्षणम् : एतावन्तः जनाः वेगस्य अपेक्षया आरामं किमर्थं चिन्वन्ति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीघ्रतरयात्रायाः प्रतिज्ञायाः अपेक्षया मन्दतरयात्रायाः आरामं किमर्थं चिनोति? अस्माकं यात्राप्राथमिकताम् प्रभावितं कुर्वन्तः कारकानाम् सूक्ष्मसिम्फोनी-अवगमने एव उत्तरम् अस्ति । केवलं वेगात् परं गच्छति; गहनतरं भावनात्मकं मनोवैज्ञानिकं च क्षेत्रे गहनं गच्छति।

प्रायः प्रगतेः कार्यक्षमतायाः च प्रतीकरूपेण दृश्यमानं विमानं किञ्चित् आकर्षणं ददाति । आरामस्य प्रतिज्ञां कृत्वा – कदाचित् विलासितायाः अपि – एकं चिकणं, आधुनिकं केबिनं सुलभतायाः, सुविधायाः च अपेक्षां स्थापयति । तथापि विमानस्थानकस्य अनुभवः दुर्लभतया एव अस्य स्वप्नस्य अनुरूपः भवति । सुरक्षारेखायाः मार्गदर्शनात्, जनसमूहेन सह युद्धं कर्तुं च अप्रत्याशितविलम्बस्य सहनपर्यन्तं उड्डयनपूर्वसंस्कारस्य अराजकं नृत्यं कुण्ठायाः तनावपूर्णं सिम्फोनी भवितुम् अर्हति

तस्य विपरीततां उच्चवेगयुक्तानां रेलयानानां सुव्यवस्थितयात्रायाः सह कुर्वन्तु। चञ्चलनगरकेन्द्रेषु निहिताः स्टेशनाः नगरीय-अराजकतायाः मध्ये शान्ततायाः भावः प्रददति । मञ्चे पदानि स्थापयितुं दहलीजं पारं कृत्वा सहजतां प्राप्तुं सदृशं भवति – दैनिकपिष्टात् शान्तपलायनपर्यन्तं सुचारुः संक्रमणः । यद्यपि विमानस्य समयः यात्रायाः अवधिः च सांख्यिकीयदृष्ट्या समानाः प्रतीयन्ते तथापि विमानस्थानकदुःखानां निरपेक्षः अभावः रेलयात्रां दैनन्दिनस्य चञ्चलतायाः सच्चिदानन्दविश्राममिव अनुभूयते

आरामस्य कार्यक्षमतायाः च प्रतिज्ञां कृत्वा उच्चगतियुक्ताः रेलयानानि आधुनिकजीवनस्य प्रायः उन्मत्तगतेः शक्तिशालिनः प्रतिबिम्बं प्रददति । अनुभवः केवलं सुविधां अतिक्रमयति; अस्मान् गतिवेगं प्रति नित्यं धक्कायमानस्य जगति प्रायः प्रारम्भिकं शान्तिस्पृशं स्पृशति।

रेलयानस्य शान्ततरस्य, मन्दतरस्य च लयस्य इयं आकांक्षा अस्माकं सम्पर्कस्य आवश्यकतां वदति – अस्माभिः सह अपि च अस्माकं परितः भौतिकजगत् सह |. गन्तव्यस्य इव यात्रायाः मूल्याङ्कनं मन्दं करणं, वृत्तान्तं ग्रहीतुं, यात्रायाः प्रशंसा च।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन