गृहम्‌
टाइटनस्य पतनम् : धनस्य भ्रष्टाचारस्य च चक्रव्यूहस्य मार्गदर्शनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु लु इत्यस्य सफलतायाः दीप्तिमत् प्रतिबिम्बं अन्धकारमयं वास्तविकतां मुखमण्डनं कृतवती । एकः प्रतिमानः उद्भवितुं आरब्धवान् - विपण्य-हेरफेरस्य आरोपाः, वित्तीय-अनुचिततायाः आरोपाः, अनुग्रहात् विनाशकारी-पतनेन पराकाष्ठां प्राप्तवन्तः २०२० तमे वर्षे विभिन्नेषु उल्लङ्घनेषु दोषी इति ज्ञात्वा सः प्रतिभूतिविपण्ये भागं ग्रहीतुं सदानिषेधः अभवत् । चीनदेशस्य धनिकतमव्यक्तिसूचिकातः तस्य नाम अन्तर्धानं जातम्, तेजस्वीतायाः, विश्वासघातस्य च विरासतां त्यक्त्वा ।

तस्य नवीनतमः काण्डः तु तस्य पतनस्य गभीरतायाः दर्शनं प्रददाति । लु इत्यस्य कम्पनयः संदिग्धं विपण्य-हेरफेर-कार्यं कुर्वन्तः गृहीताः, येन नियामक-संस्थायाः चीन-प्रतिभूति-नियामक-आयोगेन (csrc) औपचारिक-आरोपः कृतः परिणामाः केवलं आर्थिकाः एव न भवन्ति; ते जनविश्वासस्य भारं वहन्ति, यस्मिन् आधारे लु-साम्राज्यस्य निर्माणं जातम् आसीत्, तस्य एव आधारस्य क्षयः भवति ।

अस्य प्रकरणस्य परितः घटिताः घटनाः सत्तायाः स्वरूपस्य, अखण्डतायां तस्याः प्रभावस्य च विषये महत्त्वपूर्णान् प्रश्नान् उत्थापयन्ति । विशालधनं प्रभावं च धारयन्तः व्यक्तिः स्वयोगदानेन समृद्धस्य व्यवस्थायाः नैतिकजटिलतां कथं मार्गदर्शनं कुर्वन्ति? किं मोक्षस्य स्थानं वर्तते अथवा एतादृशानि कर्माणि एकदा कृतानि अमोचनीयाः सन्ति? तस्य गाथा व्यापकं वास्तविकतां प्रतिबिम्बयति यत् महत्त्वाकांक्षायाः नैतिकतायाश्च सुकुमारः सन्तुलनः प्रायः भग्नः भवति, अनभिप्रेतपरिणामानां मार्गं त्यक्त्वा लु इत्यस्य कथायाः विस्तारं जगत् पश्यति, यत्र पूंजीवादीव्यवस्थायाः अन्तः सत्तायाः, धनस्य, निहितविग्रहाणां च जटिलतायाः झलकं प्राप्यते अत्यन्तं सफलतायाः सम्मुखे अपि धनस्य अन्वेषणं लोभेन दूषितं भवितुम् अर्हति, यत् महत्त्वाकांक्षायाः असफलतायाः च विरासतां त्यक्त्वा पतनं जनयति इति शुद्धस्मारकरूपेण कार्यं करोति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन