한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सायंकाले शान्तैकान्तस्थाने आनन्दितः वा मित्राणां मध्ये साझाः वा, अस्माकं सामाजिकजीवने पाकयात्रासु च मद्यस्य विशेषं स्थानं वर्तते । भोजने गभीरताम् अयच्छति, उत्सवस्य क्षणानाम् उन्नयनं करोति, दैनन्दिनकार्यक्रमात् बहु आवश्यकं पलायनं च प्रदाति । प्रत्येकं पुटं आविष्कारं प्रतीक्षमाणं अद्वितीयं सारं धारयति; प्रत्येकं तालुस्य आत्मानस्य च कृते किमपि अर्पयति।
मद्यं केवलं काचस्य वा पुटस्य वा विषये न भवति; इदं परम्परायाः संस्कृतिस्य च मूर्तरूपम् अस्ति, यत् पीढयः यावत् प्रचलति। प्रत्येकं मद्यनिर्माता यथा स्वशिल्पस्य समीपं गच्छति तत् प्रक्रियायां तेषां अनुरागं समर्पणं च प्रतिबिम्बयति, द्राक्षाफलं स्वस्य कलात्मकतायाः मूर्तव्यञ्जनेषु परिणमयति एकः विंटेजः, स्वचरित्रस्य कृते सावधानीपूर्वकं वृद्धः, कथानिधिं धारयति, यः विमोचनं प्रतीक्षते । दैनन्दिनविकल्पाः अपि अन्वेषणस्य विशालं परिदृश्यं प्रददति, अस्माकं दैनन्दिनस्य परिचितसुखात् आरभ्य प्रत्येकं घूंटं नूतनं जगत् आविष्कृत्य आनन्दं यावत्।
मद्यस्य आकर्षणं न केवलं रसस्य अपितु तया सह आगच्छन्ति साझीकृतानुभवानाम् अपि मूलं भवति । भवतः प्रियस्य रक्तस्य एकेन पुटेन सह शान्तं सायं; मित्रैः सह उत्सवः यथा टोस्ट् उत्थापितः भवति – एते क्षणाः सन्ति यत्र मद्यं केवलं पेयात् अधिकं भवति, अस्माकं सामाजिकवस्त्रे अत्यावश्यकं तत्त्वं भवति |.
परन्तु मद्यस्य आनन्दात् परं गहनतरं कथा अस्ति - इतिहासस्य सांस्कृतिकमहत्त्वस्य च । प्राचीनप्रथाभ्यः आरभ्य आधुनिककालस्य उत्सवपर्यन्तं मद्यः विश्वस्य समाजानां साररूपेण एव बुनितः अस्ति । विभिन्नेषु संस्कृतिषु मद्यः केवलं सेवनं अतिक्रमयति; उत्सवस्य प्रतीकं, परम्परायाः प्रमाणं, पुस्तिकानां मध्ये प्रचलितानां साझीकृतकथानां मूर्तरूपं च भवति ।
पुटयोः परं अन्वेषणं प्रतीक्षमाणः संसारः अस्ति । परन्तु एषा यात्रा केवलं नूतनानि मद्यपदार्थानि अन्वेष्टुं जटिलस्वादनटिप्पणीषु निपुणतां प्राप्तुं वा न भवति । मद्यः अस्मान् संस्कृतिषु, कालेषु, सीमासु च कथं संयोजयति इति अवगन्तुं विषयः अस्ति; इदं दैनन्दिनक्षणानाम् उन्नयनस्य क्षमतां ज्ञातुं, तान् किञ्चित् विशेषं सार्थकं च परिणमयितुं विषयः अस्ति। अनन्तसंभावनानां च अस्मिन् जगति अन्तः समृद्धतरस्य, अधिकजीवन्तस्य जीवनस्य प्रतिज्ञा निहितम् अस्ति - एकैकं घूंटम्।