한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भारतीयविमानचालकेन २००५ तमे वर्षात् धारितं अभिलेखं अतिक्रमितुं महत्त्वाकांक्षी लक्ष्यं कृत्वा अयं मिशनः चरमवातावरणेषु वैज्ञानिक अन्वेषणस्य नूतनानां सीमानां तालान् उद्घाटयितुं प्रतिज्ञायते। केवलं अभिलेखभङ्गात् परं, पूर्वं अकल्पनीयानां दबावानां अधीनं मानवशरीरं कथं कार्यं करोति इति अवगन्तुं प्रयतते - न केवलं शारीरिकसहनशक्तिः अपितु मनोवैज्ञानिकलचीलतायाः अपि परीक्षा।
एतादृशस्य प्रयासस्य सफलता सुक्ष्मनियोजने, निष्पादने च निर्भरं भवति । संस्थायाः अभियंताः अभूतपूर्वस्य आव्हानस्य सामनां कुर्वन्ति – उन्नतसाधनं गुब्बारेण पेलोड्-मध्ये पैक् कृत्वा उच्च-उच्चतायाः अक्षम्य-स्थितौ तस्य सुरक्षां कार्यक्षमतां च सुनिश्चितं कुर्वन्ति |.
एषा परियोजना केवलं सीमां धक्कायितुं न भवति; भविष्ये उन्नतिषु अपि अपारं सम्भावना वर्तते । अस्मिन् प्रयोगे एकत्रिताः आँकडा: मौसमविज्ञानम्, खगोलशास्त्रम्, दूरसंवेदनम्, संचारप्रौद्योगिकी, ऊर्जास्रोता, मानव-इञ्जिनीयरिङ्ग इत्यादीनां विविधक्षेत्राणां विषये अस्माकं अवगमने क्रान्तिं कर्तुं प्रतिज्ञां कुर्वन्ति आधुनिकसमाजस्य समक्षं स्थापितानां विस्तृतानां चुनौतीनां कृते परिष्कृतप्रौद्योगिकीसमाधानविकासे एताः अन्वेषणाः महत्त्वपूर्णाः भविष्यन्ति।
अस्याः परियोजनायाः पृष्ठतः एकः प्रमुखः चालकशक्तिः वायुक्रीडायाः क्षितिजस्य विस्तारस्य महत्त्वाकांक्षा अस्ति तथा च तस्य जटिलपक्षेषु जनजागरूकतायाः विस्तारः अस्ति उच्च-उच्चतायां उड्डयनं न केवलं प्रौद्योगिक्यां सफलतां प्रतिज्ञायते अपितु जनाः मानवीयक्षमतायाः सीमां कथं गृह्णन्ति इति विषये स्फूर्तिदायकं परिवर्तनं प्रतिज्ञायते।
भविष्यं प्रौद्योगिकी-नवीनतायाः, वैज्ञानिक-कठोरतायाः, साहसिक-अन्वेषणस्य भावनायाः च मिश्रणेन सह प्रकट्यते । एषः प्रयासः मानवतायाः अतृप्तजिज्ञासायाः, ज्ञातसीमाभ्यः परं धक्कायितुं तस्याः अन्वेषणस्य च प्रमाणरूपेण तिष्ठति । यथा वयम् अस्य रोमाञ्चकारीयाः अध्यायस्य विस्तारं पश्यामः तथा स्पष्टं भवति यत् उष्णवायुबेलुनिङ्गस्य जगति अस्माकं कृते बहु किमपि संगृहीतम् अस्ति – नवीनतायाः साहसिककार्यस्य च पूर्णं भविष्यम् |.