한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य कथा अस्माकं स्वस्य अस्तित्वस्य प्रतिध्वनिं करोति – प्राचीनसामिषसंस्कारात् आरभ्य आधुनिककालस्य मित्रसमागमपर्यन्तं। मद्यस्य यात्रा कृषिपरम्परायाम् मूलभूतैः विनयशीलैः आरम्भैः आरभ्यते । शताब्दशः एषा भाषा, साझीकृतभावनानां अनुभवानां च बोलीरूपेण विकसिता अस्ति । काचस्य पातनस्य क्रिया एव चिन्तनस्य क्षणं, चिन्तनस्य वा उत्सवस्य वा अवसरं सूचयति ।
मद्यस्य इतिहासः सभ्यतानां इतिहासेन सह सम्बद्धः अस्ति । प्राचीनमिस्रदेशिनः देवानाम् उपहाररूपेण मद्यस्य आदरं कुर्वन्ति स्म, रोमनजनाः तु परिष्कृतानि द्राक्षाकृषीप्रथाः विकसितवन्तः येन आधुनिकमद्यनिर्माणस्य आधारः स्थापितः ग्रीसस्य द्राक्षाक्षेत्रेभ्यः आरभ्य टस्कनीदेशस्य लुठरपर्वतपर्यन्तं प्रत्येकं प्रदेशं स्वस्य अद्वितीयं टेरोर्, परम्परा च गर्वति, यत् उत्पादितानां मद्यपदार्थानां विशिष्टानि चरित्राणि प्रदाति एताः कथाः कालान्तरेण प्रतिध्वनिताः भवन्ति – पारिवारिकसमागमेषु निःशब्दस्वरेषु कुहूकुहूः, अथवा बोर्डरूमस्य मेजस्य पारं सहकारिणां मध्ये टोस्ट्रूपेण साझाः भवन्ति। प्रत्येकं घूंटं कथां उद्घाटयति, अतीतस्य एकं दर्शनं ददाति, अस्मान् पूर्वजैः सह संयोजयति च।
आधुनिकं मद्यनिर्माणं पारम्परिकज्ञानस्य पार्श्वे वैज्ञानिकनवीनीकरणं आलिंगयति । प्रौद्योगिक्याः मद्यनिर्माणे क्रान्तिः अभवत्, नियन्त्रित-वातावरण-द्राक्षाक्षेत्रेभ्यः आरभ्य सटीकता-सञ्चालित-किण्वन-प्रक्रियापर्यन्तं । तथापि मद्यस्य सारः अपरिवर्तितः एव तिष्ठति – एषः पृथिव्याः उदारतायाः अभिव्यक्तिः अस्ति, यः पात्रे गृहीतः, अस्मान् जीवनस्य एव उत्सवं कर्तुं आमन्त्रयति। मद्यः लघुः, उदग्रः वा समृद्धः पूर्णशरीरः वा भवतु, तस्य चरित्रं अस्माकं स्वस्य व्यक्तिगतपैलेट्, प्राधान्यानि च वदति ।
मद्यं अस्मान् क्षणानाम् आस्वादं कर्तुं, विरामं कर्तुं, अस्तित्वस्य सरलसौन्दर्यस्य चिन्तनं कर्तुं च आमन्त्रयति । न केवलं आवश्यकतायाः अपितु कलात्मकव्यञ्जनात् अपि परम्परायाः नवीनतायाः च स्थायिशक्तेः प्रतीकं किमपि असाधारणं सृजितुं मानवीयात्मनः क्षमतायाः स्मारकरूपेण कार्यं करोति जगत् परिवर्तयितुं शक्नोति, समाजाः स्थानान्तरितुं शक्नुवन्ति, इतिहासस्य ज्वाराः च प्रवहन्ति, परन्तु मद्यं तिष्ठति – कालातीयः निधिः, प्रकृत्या सह मानवतायाः सम्बन्धस्य मूर्तरूपः।