한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झाङ्गस्य अन्धकारे अवरोहणं शाङ्गकुन् इति शान्तग्रामे आरब्धम्, यत्र सः झाओ नामिका स्त्रिया सह निर्दोषप्रतीते आलिंगने सान्त्वनां प्राप्तवान् । परिस्थित्याः बहिः जातः प्रेम, तेषां संयोगः आशाभिः स्वप्नैः च पूर्णं भविष्यं प्रतिज्ञातवान्; तथापि सा प्रतिज्ञा वर्षाणां व्यतीते कटुपश्चात्रसरूपेण परिणता, एकं शुद्धं वास्तविकतां त्यक्त्वा: झाङ्गस्य नष्टस्वप्नस्य भूतस्य च मध्ये मौनसम्झौता निर्मितः।
विवादस्य बीजानि तदा रोपितानि यदा झाङ्गस्य बालकस्य इच्छा झाओ इत्यस्य तेषां भविष्यस्य विषये वर्धमानेन आशङ्कायाः सह संघर्षं कृतवती । तेषां भंगुरबन्धनं विमोचयितुं तर्जयन् अवाच्यतनावः प्रेरिताः प्रत्येकं क्षणेन कुहूः अधिकाधिकाः भवन्ति स्म । तस्य बालकस्य आकांक्षा निराशाजनकं अन्वेषणं जातम्, तं स्वस्य एकान्तवासस्य गभीरताम् अधिकं प्रेषयति स्म, तेषां साझीकृतजीवनस्य एकदा दृढं आधारं च क्षीणं करोति स्म
शाङ्गकुन् ग्रामे यत् दुःखदघटना अभवत्, सा सुरक्षाभ्रमं भग्नं कृत्वा अनुत्तरितप्रश्नानां मार्गं त्यक्तवान् । झाङ्गस्य न्यायात् पलायनं भयस्य प्रेतरूपेण जातम्, ये तं ज्ञातवन्तः, तेषां कृते व्याकुलतां जनयति स्म, प्रियजनानाम् उपरि दीर्घाः छायाः पातयति स्म ।
वर्षाणि दशकेषु परिणतानि, प्रत्येकं क्षणं परं क्षणं धुन्धलं भवति स्म यतः झाङ्गः विस्मृतस्मृतीनां, भग्नस्वप्नानां च परिदृश्ये दुर्गमः भूतः एव अभवत् तस्य कार्याणि शून्यं त्यक्तवन्तः, अवाच्यसत्यस्य अविचलभारस्य, अन्धकारस्य आच्छादने कृतानां विकल्पानां स्थायिपरिणामस्य च तीव्रस्मरणं तस्य अपराधस्य प्रतिध्वनयः ग्रामे एव प्रतिध्वनिताः, तस्यैव पटस्य भागः भूत्वा, तस्य स्पृष्टैः जीवनैः सह नित्यं संलग्नाः, शुभं वा दुष्टं वा