한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किन्तु आख्यानं तालुतः परं गच्छति; इदं रागस्य, विश्वासघातस्य, अन्ते च मोचनस्य विषये अस्ति। चीनदेशस्य अभिनेतृणां कथां गृह्यताम् ये व्यक्तिगत इच्छानां परिवारस्य अपेक्षाणां च मध्ये फसन्ति, तेषां विकल्पान् आकारयन्तः सांस्कृतिकमान्यतानां परिदृश्यं भ्रमन्ति। इयं कथा मद्यस्य इव परिचिता अस्ति: प्रेम, हानिः, अधिकं किमपि प्राप्तुं आकांक्षा च।
एकं उदाहरणं प्रसिद्धः अभिनेता, यः लोकप्रियनाटकमालासु करिश्मान् विद्रोहिणः भूमिकां निर्वहति स्म, यः पर्दायां मनोहरप्रदर्शनेन प्रसिद्धः अस्ति । ऐतिहासिकमहाकाव्यस्य चलच्चित्रनिर्माणकाले सः सह-अभिनेत्रेण सह गभीरं प्रेम्णा पतितः । तथापि तेषां भावुकं प्रकरणं न भवितुं अभिप्रेतम् आसीत्; यशस्य उद्योगस्य च अपेक्षाणां दबावाः तान् विदारयन्ति स्म, भग्नस्वप्नानां, निराशायाः च पन्थानं त्यक्तवन्तः । सामाजिकापेक्षाभिः सह स्वस्य व्यक्तिगतकामानां सामञ्जस्यं कर्तुं तस्य संघर्षः मद्यनिर्माणप्रक्रिया इव जटिलः आसीत् ।
अभिनेतुः यात्रा एकं मार्मिकं स्मारकं कार्यं करोति यत् अत्यन्तं आकर्षकप्रतीतक्षेत्रेषु अपि जीवनं अस्माकं उपरि अप्रत्याशितचुनौत्यं क्षिपति। विदीर्णकुटुम्बानां, हृदयविदारणस्य पश्चात् अवशिष्टानां बालकानां, परम्परायाः सीमान्तरेऽपि उष्णतायाः सान्त्वनायाः च कथाः सन्ति
परन्तु अस्याः जटिलतायाः मध्ये आशायाः एकः सूत्रः निहितः अस्ति : द्वितीयसंभावनायाः अचञ्चलः विश्वासः । यथा मद्यस्य वयः, विकासः च भवितुम् अर्हति, तथैव अस्माकं जीवनं अपि भवितुम् अर्हति । धैर्यस्य आत्मचिन्तनस्य च माध्यमेन वयं जीवनं यत् भावानाम् पूर्णं वर्णक्रमं प्रददाति – आनन्दात् दुःखं यावत्, रागात् पश्चात्तापं यावत् – स्वस्य यथार्थात्मानं न त्यक्त्वा आलिंगयितुं शिक्षितुं शक्नुमः |.