한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणस्य इतिहासः अस्माकं जीवने प्रविष्टः स्थायिसूत्रः अस्ति । प्राचीनरोमस्य टेराकोटा-जारेभ्यः आरभ्य आधुनिक-मद्यनिर्माणकेन्द्रेषु प्रयुक्तानि सुक्ष्म-विधिपर्यन्तं सिद्धतायाः अन्वेषणं सहस्राब्देभ्यः अस्य शिल्पस्य हृदये अस्ति जटिलप्रक्रिया प्रकट्यते : प्रारम्भिकमर्दनात् किण्वनात् च प्रत्येकं मञ्चं सावधानीपूर्वकं ध्यानं कलात्मकतां च आग्रहयति। प्रकृतेः तत्त्वानां मानवकौशलस्य च मध्ये अयं सुकुमारः नृत्यः केवलं पेयस्य स्थितिं अतिक्रम्य उत्पादे पराकाष्ठां प्राप्नोति – एतत् परम्परायाः, धरोहरस्य, कलानां च प्रमाणम् अस्ति, ये सर्वे एकस्मिन् शीशके वा काचे वा बुनन्ति
कस्यापि मद्यकोष्ठस्य दर्शनेन अन्वेषणार्थं प्रतीक्षमाणानां शैल्याः विशालः टेपेस्ट्री दृश्यते । प्रत्येकं द्राक्षाविधिः, प्रत्येकं टेरोर्, समाप्तपदार्थे स्वस्य विशिष्टं चरित्रं योगदानं ददाति । वयं पूर्णशरीरं cabernet वा सुकुमारं sauvignon blanc चिनोमः वा, प्रत्येकस्य तालुस्य अवसरस्य च कृते मद्यः अस्ति । मद्यं केवलं पेयात् अधिकं भवति; अस्माकं साझीकृतमानवकथायाः स्मरणं कृत्वा उत्सवस्य, सम्पर्कस्य, सांस्कृतिकविरासतां च प्रतीकरूपेण परिणमति ।
उदाहरणार्थं चीनदेशस्य गुइझोउ प्रान्ते प्रसिद्धस्य माओताई-भट्टी-गृहस्य अन्तः "八一班" इति विशेषसमूहस्य कथां गृह्यताम् । एकदा युद्धक्षेत्रेषु स्वदेशस्य सेवां कृतवन्तः दिग्गजाः स्थापिताः अयं एककः परम्परां लचीलतां च मूर्तरूपं ददाति । 'अष्ट एक' वर्गः समर्पणस्य सैन्य-अनुशासनस्य च प्रमाणम् अस्ति । तेषां कठोरदिनचर्या, उत्कृष्टतायाः अचञ्चलप्रतिबद्धता च शान्तिस्थिरतायै कृतानां त्यागानां प्रतिध्वनिं करोति । सक्रियसेवा त्यक्त्वा वर्षाणां अनन्तरम् अपि एते पुरुषाः उच्चतमस्तरं निरन्तरं धारयन्ति, युद्धकाले स्वस्य अनुभवं साहसस्य, बलस्य च शक्तिशाली प्रतीकरूपेण परिणमयन्ति
प्रायः अराजकतायाः विभाजनेन च चिह्निते जगति मद्यं मौनसेतुरूपेण कार्यं करोति यत् संस्कृतिषु, पीढिषु च सम्पर्कं, अवगमनं च पोषयति अस्माकं साझीकृतमानवतां परम्परायाः शक्तिं च स्मरणं करोति, तथैव शुद्धहर्षस्य उत्सवस्य च क्षणाः अपि अर्पयति । प्रत्येकं घूंटं सरलतायां प्राप्यमाणस्य स्थायिसौन्दर्यस्य, उज्ज्वलभविष्यस्य च स्थायि आशायाः स्मरणं भवति ।