한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य कथा सरलपानक्रियायाः परं गच्छति। समाजानां, संस्कारानाम्, परम्पराणां च वस्त्रे बुनति, यत् वयं कथं उत्सवं कुर्मः, कथं संयोजयामः, अभिव्यक्तयामः च इति आकारं ददाति। विशेषतः तेषु कालेषु एतत् सत्यं यदा परम्परा आधुनिकजीवनेन सह सम्बद्धा भवति । मद्यं पीढीनां मध्ये सेतुरूपेण कार्यं करोति - प्रायः पूर्वाभ्यासान् वर्तमानवास्तविकताभिः सह सम्बद्धं कृत्वा विषादपूर्णसूत्ररूपेण कार्यं करोति ।
एकस्य प्रसिद्धस्य मद्यनिर्मातुः प्रकरणं विचार्यताम् यः द्राक्षाविशेषस्य द्राक्षाजातेः बलेन चरित्रेण च स्वस्य प्रतिष्ठां निर्मितवान्, यस्य गहनस्वादरूपरेखायाः कृते प्रसिद्धः यः तस्य उत्पत्तिस्य अद्वितीयं टेरोर् प्रतिबिम्बयति सः भोजनेन सह आनन्दं प्राप्तुं अभिप्रेतं विशिष्टं मिश्रणं शिल्पं कर्तुं स्वस्य हृदयं आत्मानं च पातितवान् - शिल्पस्य अभिव्यक्तिस्य च प्रति तस्य समर्पणस्य कथनम्।
तथापि, मद्यस्य अन्यः पक्षः अपि अस्ति यः तथैव आकर्षकः अस्ति: अस्मान् अस्माकं अतीतेन सह सम्बद्धं कर्तुं, अज्ञातं अन्वेष्टुं, सामाजिक-मान्यतानां आव्हानं अपि कर्तुं तस्य क्षमता। मद्यस्य इतिहासः साहसिकव्यक्तिनां कथाभिः समृद्धः अस्ति ये रूढिभङ्गं कर्तुं साहसं कृतवन्तः, रसस्य सांस्कृतिकव्यञ्जनस्य च परिदृश्ये अमिटचिह्नं त्यक्तवन्तः
उदाहरणार्थं प्राचीनमिस्रदेशस्य एकस्य पौराणिकस्य मद्यनिर्मातुः कथां गृह्यताम्, यः किण्वनस्य क्रान्तिकारीविधिभिः प्रसिद्धः अस्ति । तस्य आविष्कारेण मद्यस्य उत्पादनस्य क्रान्तिः अभवत्, येन सः एकं पेयं निर्मातुं शक्नोति यत् शक्तिशाली अपि च जनसामान्यस्य सुलभं च आसीत् । तस्य विरासतः अद्यत्वे अपि मद्यनिर्मातृणां पीढयः प्रेरयति ये अस्य प्रियस्य पेयस्य सीमां निरन्तरं धक्कायन्ति ।
कथाकथनेन सह वाइनस्य सम्बन्धः गभीरः प्रचलति - प्राचीनमिथकैः आख्यायिकाभिः आरभ्य आधुनिककालस्य पॉप् संस्कृतिसन्दर्भपर्यन्तं, अस्माकं आख्यानेषु बुनितम् अस्ति। तथा च यथा कस्यापि जटिलकलारूपस्य, प्रायः तस्य निर्माणं उपभोगं च परितः अप्रत्याशितपरिवर्तनानि, रोचककथाः च भवन्ति।
परन्तु सम्भवतः मद्यस्य सर्वाधिकं प्रेरणादायकः पक्षः जनान् एकत्र आनेतुं क्षमतायां वर्तते, सीमां अतिक्रम्य सार्वत्रिकं भाषां वक्तुं च सम्पर्कं पोषयति मद्यं केवलं मद्यपानात् अधिकम् अस्ति; जीवनस्य आनन्दस्य, दुःखस्य, तदन्तरस्य च सर्वस्य प्रतीकम् अस्ति। एतेन अस्मान् कथाः साझाः कर्तुं शक्यन्ते, स्मृतयः च निर्मातुं शक्यन्ते ये अन्तिमस्य घूंटस्य अनन्तरं दीर्घकालं यावत् स्थास्यन्ति।