한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य विविधजगत् सर्वेषां कृते किमपि प्रदाति, दृढरक्तवर्णात् आरभ्य सुकुमारशुक्लगुलाबं यावत् । प्रत्येकशैल्याः स्वकीयं विशिष्टं चरित्रं भवति, मृत्तिकातः फलयुक्तपर्यन्तं स्वादैः सह आकर्षकतालुः । शैम्पेनस्य स्फुरणं लालित्यस्य स्पर्शं योजयति, यदा तु पोर्ट् इत्यादीनि दुर्गयुक्तानि मद्यपदार्थानि समृद्धतरं अनुभवं प्रददति । अस्माकं इतिहासे उत्सवस्य, आतिथ्यस्य, सम्पर्कस्य च प्रतीकरूपेण मद्यस्य विशेषं स्थानं वर्तते । धार्मिकसमारोहेषु मद्यस्य आदरं कुर्वन्तः प्राचीनग्रीकजनाः आरभ्य आधुनिककालस्य द्राक्षाक्षेत्राणि यावत् दृश्यदृश्यानि बिन्दुरूपेण स्थापितानि सन्ति, मद्यः मानवसंस्कृतेः एव वस्त्रे एव बुनति
मद्यनिर्माणस्य जटिलप्रक्रिया, तस्य समृद्धस्य ऐतिहासिकस्य महत्त्वस्य पार्श्वे, अद्यत्वे अपि अस्मान् मोहितं करोति । सुरम्यपहाडस्य मध्यभागे निहिताः पारम्परिकाः वाइनरीः आरभ्य अभिनव-आधुनिक-स्टूडियोपर्यन्तं वाइन-उत्पादनं मानवीय-चातुर्यस्य, अनुरागस्य च प्रमाणम् अस्ति अस्माकं सामाजिकसंस्कारैः पाकपरम्परैः च सह मद्यः अपि गभीररूपेण संलग्नः भवति । असंख्य-उत्सवेषु अयं मुख्यः भोजनः अस्ति, आत्मीय-पारिवारिक-समागमात् आरभ्य भव्य-सामाजिक-अवसर-पर्यन्तं । प्रायः सुस्वास्थ्यस्य कल्याणस्य च टोस्टरूपेण परोक्ष्यते, अस्य उष्णं आलिंगनं समुदायस्य भावनां, साझानुभवानाम् च प्रतिनिधित्वं करोति ।
यथा वयं मद्यनिर्माणस्य आश्चर्यं उत्सवं कुर्मः, तस्य जटिलस्वादानाम् आनन्दं च लभामः, तथैव तस्य बेलात् काचपर्यन्तं यात्रां अवगन्तुं महत्त्वपूर्णम् अस्ति । मद्यं न केवलं रसस्य विषये एव; कला, धरोहर, संस्कृतिः, मानवसृजनशीलतायाः प्रमाणं च विषयः अस्ति। अस्मान् कालयात्रायां आमन्त्रयति, अस्माकं अतीत-वर्तमान-भविष्ययोः सह सम्बद्धं करोति ।
मद्यस्य कथा इतिहासपुस्तकानां, प्रयोगशालायाः फ्लास्कस्य च पृष्ठेषु एव सीमितं नास्ति । विश्वे चञ्चलद्राक्षाक्षेत्रेषु, आत्मीयभोजनकक्षेषु च अस्य विस्तारः निरन्तरं भवति । प्राचीनसंस्कारात् आधुनिकोत्सवपर्यन्तं मद्यः मानवजीवनस्य एव वस्त्रे एव बुनति, यत् अस्मान् कालसंस्कृतेः माध्यमेन अस्माकं साझीकृतसम्बन्धस्य स्मरणं करोति