한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्राक्षाफलात् काचपर्यन्तं एषा यात्रा केवलं पेयस्य अपेक्षया अधिका अभवत्; परम्परया सामाजिकमहत्त्वेन च बुनितः अनुभवः अस्ति। मद्यस्य आनन्दस्य क्षणानाम् निर्माणे महत्त्वपूर्णा भूमिका भवति, भवेत् तत् भोजनमेजस्य समीपे साझा टोस्ट् अथवा उत्सवस्य अवसरे क्लिन्किंग् चश्मा संस्कृतिषु शताब्देषु च मद्यः संस्कारैः उत्सवैः च सह सम्बद्धः अस्ति ।
परन्तु यथा कस्यापि यात्रा अस्मान् स्वस्य अनुभवात् परं नयति, तथैव मद्यः अपि परिवर्तनस्य अधीनः भवति । अद्य वयं मद्यस्य सेवनस्य प्रकारे गहनं परिवर्तनं पश्यामः, यतः उपभोक्तारः नूतनानि व्यञ्जनानि व्याख्याश्च अन्विषन्ति । स्थायिप्रथाः, नवीनाः तकनीकाः, विविधद्राक्षाजातीनां अन्वेषणं च मद्यस्य जगतः अन्तः एकप्रकारस्य पुनर्जागरणस्य कारणं जातम्
वैकल्पिकयुग्मस्य उदयः, पारम्परिकशैल्याः परं नूतनानां स्वादानाम् अन्वेषणं कृत्वा, सीमां धक्कायति, उत्तमं मद्यं किं परिभाषयति इति सारस्य पुनः कल्पनां च कृतवान् एषः विकासः केवलं काचपर्यन्तं सीमितः नास्ति; प्रत्येकस्य शीशकस्य पृष्ठतः कथाः, पर्यावरणस्य उपरि प्रभावः, शिल्पकलायां समर्पणं च अस्माकं प्रशंसाम् अपि विस्तारयति ।
यथा वयं अग्रे पश्यामः, तथैव मद्यस्य अस्य निरन्तरविकासस्य प्रेरणा न भवितुं शक्नोति यत् तस्य उत्पत्तिं अतिक्रम्य अस्माकं सामूहिकमानवकथायाः अभिन्नभागः भवति एतत् केवलं रसस्य वा बनावटस्य वा परिवर्तनं न भवति; इदं कथं पेयं जीवनस्य एव जटिलतां मूर्तरूपं दातुं शक्नोति इति अवगन्तुं विषयः अस्ति: वृद्धेः, परिवर्तनस्य, स्थायि-आकर्षणस्य च यात्रा।