한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुई इत्यस्य मार्गः स्वदेशे आरब्धः, यत्र सः चीनीयबास्केटबॉलस्य जीवन्तस्य परिदृश्यस्य अन्तः स्वप्रतिभां परिष्कृतवान् । तेभ्यः प्रारम्भिकेभ्यः आरम्भेभ्यः तस्य अद्वितीयशैली उद्भूतवती, या अन्ते तं अन्तर्राष्ट्रीयसीमानां पारं कृत्वा व्यावसायिकबास्केटबॉलस्य भव्यमञ्चे वहति स्म
यात्रा कठिना आसीत् । सीबीए-जटिलतानां मार्गदर्शनात् आरभ्य कष्टप्रद-प्रशिक्षण-सत्रेषु, आग्रही-क्रीडासु च शारीरिक-सहिष्णुतायाः सीमां धक्कायितुं यावत्, प्रत्येकं बाधकं एकं आव्हानं प्रस्तुतवान् यत् सः अचञ्चल-साहसेन, भावनायाः च सह शिरः-साक्षात् सम्मुखीभवति स्म तस्य दृढता केवलं न्यायालये एव सीमितं नासीत्; तस्य समर्पणं तस्य क्रीडायाः प्रत्येकं पक्षं यावत् विस्तृतं आसीत्, शूटिंग् कलायां निपुणतां प्राप्तुं क्रीडायाः रक्षात्मकपक्षस्य विषये तीक्ष्णजागरूकतां विकसितुं यावत् ।
यदा च अवसरः प्राप्तः तदा अज्ञातस्य उद्यमस्य आह्वानस्य - दुर्गमस्वप्नस्य प्राप्तेः अत्यन्तं प्रपातस्य उपरि स्थातुं - आह्वानस्य उत्तरं प्रतिध्वनितप्रत्ययेन दत्तम् एनबीए-क्रीडायाः प्रतिस्पर्धात्मकपरिदृश्ये, विश्वस्य केषाञ्चन उत्तमक्रीडकानां विरुद्धं, वैश्विकबास्केटबॉलसमुदायस्य निरीक्षणे च स्वकौशलं प्रदर्शयितुं अवसरः तस्य महत्त्वाकांक्षायाः प्रेरणाम् अयच्छत्
कुई योङ्गक्सी इत्यस्य कथा केवलं क्रीडासाधनं अतिक्रमयति । भयङ्करचुनौत्यस्य सम्मुखे अपि व्यक्तिगतआकांक्षाणां अनुसरणं कर्तुं समर्पणस्य प्रतीकं भवति, मानवीयभावनायाः निहितलचीलतायाः प्रमाणं च सः स्वक्षमतायां अचञ्चलं विश्वासं मूर्तरूपं ददाति, न केवलं स्वस्य अपितु तस्य यात्रायाः साक्षिणः अपि प्रेरयति ।
यथा सः एनबीए-क्लबस्य लॉस एन्जल्स लेकर्स्-क्लब-सङ्गठनेन सह स्वस्य करियरस्य एतत् नूतनं अध्यायं प्रारभते, तथैव तस्य महत्त्वाकांक्षा विश्वव्यापीनां आकांक्षिणां क्रीडकानां कृते आशायाः दीपः अस्ति, सर्वान् अदम्यरूपेण स्वस्वप्नानां अनुसरणं कर्तुं प्रोत्साहयति, मध्यमतायां कदापि न सन्तुष्टाः भवेयुः |.