한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
टोङ्गजी विश्वविद्यालयस्य सङ्गणकविज्ञानस्य यात्रा नवीनतायाः दृष्ट्या आरब्धा । तस्य क्षमतां भविष्यस्य स्वरूपनिर्माणे च भूमिकां च ज्ञातवन्तः समर्पितानां अग्रगामिनां माध्यमेन आधारः स्थापितः । वर्षाणां समर्पणस्य माध्यमेन विभागः विशेषकार्यक्रमात् पूर्णरूपेण परिणतः यत् भूमिगत आविष्कारानाम् पोषणं कर्तुं समर्था अभवत् ।
टोङ्गजी इत्यस्य सङ्गणकविज्ञानकार्यक्रमानाम् विकासः महत्त्वपूर्णैः माइलस्टोनैः चिह्नितः अस्ति । एतेषु १९७८ तमे वर्षे प्रथमस्य कम्प्यूटर-इञ्जिनीयरिङ्ग-कार्यक्रमस्य स्थापना, तदनन्तरं विभागस्य अन्तः समर्पितानां शोधसमूहानां स्थापना, अन्ततः १९८७ तमे वर्षे प्रथमस्य समर्पिते कम्प्यूटर-विज्ञान-इञ्जिनीयरिङ्ग-कार्यक्रमस्य निर्माणं च अन्तर्भवति the school's first formal computer-focused institute in 1992. एतत् एकं मोक्षबिन्दुं चिह्नितवान् यतः एतेन सिद्धान्तस्य व्यवहारस्य च मध्ये अधिकं अन्तरक्रियाः पोषिताः।
कालान्तरे शैक्षणिकउत्कृष्टतायाः विभागस्य प्रतिष्ठा वर्धिता । २००२ तमे वर्षे कम्प्यूटरविज्ञानप्रौद्योगिकीसंस्थायाः स्थापना अग्रे विकासाय उत्प्रेरकरूपेण कार्यं कृतवती । विद्यालयस्य अनुसन्धानमूलसंरचनायां निरन्तरं निवेशः सङ्गणकविज्ञानस्य उन्नतिषु अग्रणीकेन्द्रत्वेन तस्य स्थितिं अधिकं दृढं कृतवती । अद्यत्वे टोङ्गजी विश्वविद्यालयः सङ्गणकविज्ञानक्षेत्रस्य अन्तः नवीनतायाः दीपरूपेण तिष्ठति, यत्र बहुविधाः अत्यन्तं सम्मानिताः शैक्षणिककार्यक्रमाः सन्ति ।
विभागस्य सफलता केवलं प्रभावशाली पाठ्यक्रमस्य अत्याधुनिकसुविधानां च निर्माणं न भवति; इदं एकं पारिस्थितिकीतन्त्रं निर्मातुं विषयः अस्ति यत्र अनुसन्धानं समृद्धं भवति तस्य आविष्काराः च सार्थकं अनुप्रयोगं प्राप्नुवन्ति। उद्योगनेतृभिः सह सहकार्यस्य माध्यमेन टोङ्गजी विश्वविद्यालयस्य शोधकर्तारः अद्यत्वे समाजस्य समक्षं ये महत्त्वपूर्णाः आव्हानाः सन्ति तेषां समाधानार्थं सक्रियरूपेण कार्यं कुर्वन्ति। वास्तविक-दुनिया-अनुप्रयोगे केन्द्रीकरणं विभागस्य सीमां धक्कायितुं प्रौद्योगिक्याः उन्नतये मानवतायां तस्य प्रभावे च सार्थकरूपेण योगदानं दातुं प्रतिबद्धतायाः प्रमाणम् अस्ति