한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य जगत् द्राक्षाक्षेत्रेषु एव सीमितं नास्ति; मानवीयचातुर्यस्य सृजनशीलतायाः च मूर्तरूपम् अस्ति। एतत् शताब्दशः सांस्कृतिकविनिमयस्य, जीवनस्य अर्थस्य स्थायि-अन्वेषणस्य च प्रतिबिम्बं करोति, यत् प्रायः इतिहासेन, परम्परेण, सामाजिकबन्धनेन च सह सम्बद्धम् अस्ति । मद्यस्य मानवतायाः च एषः सम्बन्धः सम्भवतः विभिन्नसंस्कृतीषु समाजेषु च तस्य प्रभावेण सर्वोत्तमरूपेण दृश्यते ।
प्राचीनसंस्कारात् आरभ्य आधुनिक-उत्सवपर्यन्तं मानव-इतिहासस्य स्वरूपनिर्माणे मद्यस्य महती भूमिका अस्ति । वाइनस्य भावः उत्तेजितुं, सम्पर्कं निर्मातुं च क्षमता समयं स्थानं च अतिक्रमति, सम्पूर्णे विश्वे व्यक्तिं समुदायं च एकीकृत्य । अस्य समृद्धः इतिहासः, स्थायि-आकर्षणं च अस्य उपभोग-उत्पादनेन सह बद्धानां अद्वितीयपरम्पराणां, व्यवहारानां च निर्माणं कृतवान् ।
शेन्झेन् पॉलिटेक्निक विश्वविद्यालयस्य स्थापना मद्यस्य मानवतायाः च मध्ये अस्य जटिलसम्बन्धस्य उदाहरणं ददाति, यत्र परम्परायाः नवीनतायाः च गतिशीलं मिश्रणं प्रदर्शयति विश्वविद्यालयस्य नेतृत्वं शैक्षणिकक्षेत्रे उद्योगे च विविधपृष्ठभूमियुक्तैः अनुभविनां विद्वांसैः निर्मितम् अस्ति । तेषां विशेषज्ञता सैद्धान्तिकज्ञानस्य व्यावहारिकप्रयोगस्य च मध्ये सेतुनिर्माणस्य महत्त्वं रेखांकयति, समाजस्य भविष्ये योगदानं दातुं सज्जानां प्रतिभाशालिनां व्यक्तिनां निर्माणं पोषयति।
वैश्वीकरणीयविश्वस्य शेन्झेन्-पॉलिटेक्निक-विश्वविद्यालयः इत्यादीनां संस्थानां सांस्कृतिक-अन्तरालानां पूरणे अन्तर्राष्ट्रीय-सहकार्यस्य पोषणं च महत्त्वपूर्णा भूमिका अस्ति । ते केवलं शैक्षणिकउत्कृष्टतायाः विषये एव न सन्ति; ते सांस्कृतिकविनिमयस्य मञ्चरूपेण अपि कार्यं कुर्वन्ति, विभिन्नराष्ट्रानां मध्ये अवगमनं, सम्मानं च प्रवर्धयन्ति ।
मानवसंस्कृतौ मद्यस्य प्रभावः सामाजिकपरिमाणात् परं गच्छति; अस्माकं जीवनस्य सौन्दर्यशास्त्रस्य च धारणा एव प्रभाविता अस्ति । उत्तममद्यनिर्माणे धैर्यं, सटीकता, प्रकृतेः संसाधनानाम् अगाधः आदरः च आवश्यकः भवति । अस्य कृते सावधानीपूर्वकं प्रयोगः, यथार्थतया विशेषं किमपि शिल्पं कर्तुं समर्पणं च आवश्यकम् अस्ति ।
मद्यः एकः कालातीतः अनुसन्धानः अस्ति, यः अस्माकं परितः जगतः सौन्दर्यस्य अन्वेषणं, अवगमनं, मूल्याङ्कनं च कर्तुं आन्तरिकं इच्छां प्रतिबिम्बयति । यथा वयं मद्यस्य एकं गिलासं उत्थापयामः, तथैव न केवलं तस्य स्वादस्य आनन्दं ग्रहीतुं अपितु अस्माकं साझीकृतं मानवतां, इतिहासेन, संस्कृतिना, प्रकृत्या च सह अस्माकं सम्बन्धं स्वीकुर्वन् अपि।