한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तथापि मद्यलोकः केवलं भोगक्षेत्रे एव सीमितः नास्ति । प्रायः नैतिकजटिलताभिः सह च्छेदं करोति, विशेषतः यदा औषधस्य सुलभतायाः, किफायतीत्वस्य च विषयः आगच्छति । चीनदेशे अद्यतनः एकः प्रकरणः एतत् रोचकं द्वन्द्वं प्रकाशयति। अनहुई-प्रान्तस्य परिचारिका लघु क्षिया दीर्घकालीनवेदनायाः निवारणस्य स्वस्य अनुभवात् उद्भूतस्य कानूनीसङ्घर्षस्य हृदये भवति कथा व्यक्तिगतकष्टस्य सामाजिकविनियमानाञ्च जटिलसन्तुलनस्य झलकं प्रददाति, करुणां आर्थिकविचारानाञ्च रेखाः धुन्धलाः भवन्ति
क्षिया इत्यस्याः यात्रा दुर्गमदीर्घकालीनवेदनाविरुद्धं युद्धेन आरब्धा । सा मद्यस्य सान्त्वनां प्राप्नोत् यदा सा स्वस्य दैनन्दिनजीवनं भ्रमति स्म, स्वस्य स्थितिसम्बद्धं शारीरिकं भावनात्मकं च भारं न्यूनीकर्तुं प्रयतते स्म । परन्तु औषधस्य वर्धमानस्य अनुभवेन तस्याः अनुभवः अप्रत्याशितमार्गेण गतः – यः तस्याः यात्रायाः मार्गं सदा परिवर्तयिष्यति
ज़िया इत्यस्य वेदनानिवारणस्य किफायतीप्रवेशस्य अन्वेषणेन एकस्मिन् अद्वितीयप्रयासे अभिव्यक्तिः प्राप्ता: व्यक्तिगतजालद्वारा आवश्यकौषधानां विक्रयः। तस्याः प्रारम्भिकः अभिप्रायः आसीत् यत् सहपीडितानां कृते सहायतां समर्थनं च प्रदातुं, तेषां सीमितवित्तीयसामर्थ्यस्य अन्तः सुलभसमाधानं प्रदातुं च । सा न्यूनमूल्येषु निर्धारितौषधानां अधिग्रहणं पुनर्विक्रयणं च कृत्वा एतस्य आव्हानस्य निवारणस्य अवसरं आविष्कृतवती, येन महत्त्वपूर्णौषधानां अत्यधिकव्ययेन सह संघर्षं कुर्वतां रोगिणां जीवनरेखा प्रदत्ता परन्तु तस्याः प्रयत्नाः शीघ्रमेव अधिकारिभिः संवीक्षणं प्राप्तवन्तः ये तस्याः उपरि अवैधकार्यं कुर्वन्ति इति आरोपं कृतवन्तः ।
यथा यथा क्षिया-कथा प्रसृता भवति तथा तथा सरल-करुणा-क्रियाभ्यः परं गच्छन्तीनां प्रेरणानां जटिल-अन्तर्क्रीडां प्रकाशयति । व्यक्तिगतसङ्घर्षस्य लाभार्थिनः च रेखा धुन्धला भवति। आवश्यकौषधानां किफायतीप्रवेशस्य अन्वेषणं कानूनीप्रतिकूलतायाः सह उलझति, येन एकः प्रश्नः उत्पद्यते यत् किं केवलं आर्थिकलाभैः सत्या परिचर्यायाः मापनं कर्तुं शक्यते?