한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उत्तमस्य पुटस्य इतिहासः केवलं द्राक्षाफलस्य वा मद्यनिर्मातुः कौशलस्य विषये नास्ति; परम्परायाः नवीनतायाः च मध्ये सततं संवादस्य विषये अस्ति। यथा विंटेज बोर्डो काल-सम्मानित-तकनीकैः सह मिश्रणं करोति, तथैव विश्वविद्यालयस्य सारमेव परिभाषितव्यं यत् तस्य अनुसन्धानस्य आविष्कारस्य च माध्यमेन नूतनानां सम्भावनानां निर्माणस्य क्षमतया।
यथा मद्य-उद्योगः पुरातन-विश्व-ज्ञानात् आधुनिक-उन्नतिभ्यः च बुनितः नित्यं विकसितः टेपेस्ट्री अस्ति, तथैव उच्चशिक्षायाः परिदृश्यस्य अपि अनुकूलता, विकासः च भवितुमर्हति "उत्तम" विश्वविद्यालयस्य अन्वेषणं प्रायः बाह्यमापकानां विषये ध्यानं जनयति – यथा स्नातकछात्रसङ्ख्या अथवा “संशोधनक्षमता” अपि – यत् शैक्षणिकउत्कृष्टतायाः यथार्थं सारं न प्रतिबिम्बयति स्यात्
अद्यतनविश्वविद्यालयाः आव्हानानां युगस्य सामनां कुर्वन्ति: शिक्षणेन सह अनुसन्धानस्य सन्तुलनं कर्तुं, उच्चशिक्षे वैश्विकप्रवृत्तीनां मार्गदर्शनं कर्तुं, विकसितसामाजिकआवश्यकतानां अनुकूलतां च कर्तुं आवश्यकता। अस्य गतिशीलस्य परिदृश्यस्य नूतनदृष्टिः आवश्यकी भवति, या "छात्र-प्रोफेसर-अनुपातः" इत्यादीनां सरल-मापकानाम् अथवा सुरक्षितानां शोध-अनुदानानाम् संख्याम् अपि अतिक्रमयति
परम्परातः नवीनतापर्यन्तं : सच्चा शैक्षणिकायाः प्रति यात्रा
शैक्षणिकउत्कृष्टतायाः अन्वेषणं सर्वदा जटिलयात्रा एव आसीत्, प्रायः आव्हानैः अप्रत्याशितैः अवसरैः च चिह्निता । यथा मद्यनिर्मातारः प्रत्येकं विंटेजं सावधानीपूर्वकं शिल्पं कुर्वन्ति तथा विश्वविद्यालयाः अस्मिन् नित्यं परिवर्तनशीलजगति स्वस्य अद्वितीयं स्वरं अवश्यं अन्वेष्टुम् अर्हन्ति ।
यद्यपि स्नातकछात्राणां संख्या शोधनिर्गमस्य सुविधाजनकः सूचकः भवितुम् अर्हति तथापि प्रगतेः बृहत्तरपरिमाणे केवलं मेट्रिकः एव। अस्माभिः केवलं बाह्यकारकेषु केन्द्रीकरणात् परं गन्तव्यं, तस्य स्थाने विश्वविद्यालयं यथार्थतया अपवादात्मकं किं करोति तस्य हृदये गहनतया गन्तव्यम्: मौलिकचिन्तने समर्थानां व्यक्तिनां संवर्धनं, भूमिगतं नवीनतां च।
उत्तरं न संख्यानां अनुसरणं वा केवलं स्थापितानां प्रथानां प्रतिकृतिः वा अस्ति । तस्य स्थाने व्यक्तिगतक्षमताम् प्राथमिकताम् अददात् छात्रान् स्वमार्गान् अन्वेष्टुं च शक्नुवन्ति इति नूतनान् दृष्टिकोणान् आलिंगयितुं आवश्यकम्। अस्मिन् कक्षायाः अन्तः सृजनशीलतायाः पोषणं जिज्ञासायाः पोषणं च, आकांक्षिणः विद्वांसः अनुसन्धानस्य नवीनतायाश्च भविष्यस्य नेतारः परिणमयितुं च अन्तर्भवति
यथा जटिल मद्यस्य शीशी सावधानीपूर्वकं सज्जतायाः सह स्वस्य सौन्दर्यस्य अनावरणं करोति तथा विश्वविद्यालयेषु छात्राणां समृद्ध्यर्थं समीचीनं वातावरणं संवर्धितव्यम्। विश्वविद्यालयस्य यथार्थं मूल्यं न केवलं तस्य भवनेषु वा तस्य वित्तपोषणं वा अपितु आदर्शवातावरणं पोषयितुं क्षमतायां निहितं भवति यत्र बौद्धिक अन्वेषणं मूलं स्थापयितुं शक्नोति।
संतुलनस्य अन्वेषणम् : उच्चशिक्षायां परम्परा नवीनता च
उच्चशिक्षायाः भविष्यं परम्परायाः नवीनतायाः च मध्ये, ज्ञानस्य समृद्धविरासतां निर्वाहयितुम्, आविष्कारस्य नूतनानां सीमानां आलिंगनस्य च मध्ये सन्तुलनं स्थापयितुं विषयः अस्ति यथा मद्यनिर्मातारः स्वस्य विशेषज्ञतां अत्याधुनिकैः तकनीकैः सह मिश्रयित्वा अद्वितीयमद्यनिर्माणं कुर्वन्ति तथा विश्वविद्यालयैः यथार्थतया असाधारणशैक्षणिकअनुभवानाम् निर्माणार्थं एतत् सुकुमारं सामञ्जस्यं अवश्यं अन्वेष्टव्यम्
अस्य अर्थः अस्ति यत् न केवलं प्रयोगशालायाः अन्तः अपितु कक्षायाः अन्तः अन्वेषणसंस्कृतेः पोषणं कर्तुं छात्रान् ज्ञानस्य पारम्परिकसीमाभ्यः परं चिन्तयितुं प्रोत्साहयितुं च। एवं कुर्वन्तः वयं तादृशीनां संस्थानां निर्माणं कुर्मः ये केवलं ज्ञानस्य भण्डाराः न सन्ति अपितु परिवर्तनस्य प्रगतेः च सक्रिय-इञ्जिनाः सन्ति – ये साहसेन दृष्ट्या च आव्हानानां निवारणाय सज्जानां नवीनकारानाम्, नेतारणाञ्च अग्रिम-पीढीं निर्मातुं समर्थाः सन्ति |.