한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लघु-कुरकुरा-श्वेत-मद्यात् आरभ्य दृढ-पूर्णशरीर-रक्त-मद्यपर्यन्तं विश्वे विलक्षण-विविध-शैल्याः, विविधताः च प्राप्यन्ते । प्रत्येकं पुटं इतिहासस्य कुहूकुहूं स्वस्य अन्तः वहति, पुस्तिकानां मध्ये प्रचलिता विरासतः, न केवलं स्वादं अपितु गहनं सांस्कृतिकं महत्त्वं अपि मूर्तरूपं ददाति जीवनस्य जटिलतायाः एव स्वादनं कर्तुं मद्यं आमन्त्रणम् अस्ति । भोजनेन सह आनन्दितः वा स्वतन्त्रानुभवरूपेण आस्वादितः वा, मद्यं मनोहरं इन्द्रिययात्राम् अयच्छति ।
मद्यस्य परिवर्तनकारीशक्तिं पूजयन्ति स्म मिस्रदेशीयाः रोमनदेशिनः च इत्यादीनां प्राचीनसभ्यताभ्यः आरभ्य मध्ययुगीनकालपर्यन्तं यदा मद्यस्य धार्मिकसंस्कारस्य अभिन्नः भागः अभवत् तदा मद्यस्य सारः अस्माकं समाजेषु असंख्यरूपेण अन्तर्गतः अस्ति अस्य उपस्थितिः संस्कृतिषु महाद्वीपेषु च प्रतिध्वनितुं शक्नोति, पाकपरम्पराणां, उत्सवानां, राजनैतिकसङ्घटनानाम् अपि आकारं ददाति, यस्य प्रमाणं वैश्विकव्यापारमार्गाः सन्ति ये शताब्दशः अस्य प्रियस्य पेयस्य परिवहनं कुर्वन्ति
मद्यनिर्माणस्य कलात्मकता एव मानवस्य चातुर्यस्य, सृजनशीलतायाः च प्रमाणम् अस्ति । प्रत्येकं संस्कृतिः, स्वस्य टेरोर् - अद्वितीयं वातावरणं यत्र द्राक्षाफलस्य पोषणं भवति - मार्गदर्शिता - विशिष्टशैल्याः, तकनीकानां च विकासं करोति, येन स्वादानाम् नित्यं विकसितं टेपेस्ट्री जायते फ्रेंच-मद्यस्य सुरुचिपूर्ण-चातुर्यात् आरभ्य इटालियन-मद्यस्य साहसिक-चरित्रं यावत्, स्पेनिश-रक्तस्य दृढ-टैनिन्-तः आरभ्य कैलिफोर्निया-श्वेत-मद्यस्य कुरकुरा-अम्लतापर्यन्तं, प्रत्येकं शीशी अनुरागेण परिशुद्धतया च निर्मितस्य विश्वस्य दर्शनं प्रददाति
मद्यस्य घूंटस्य क्रिया न केवलं तालुविषये एव; अस्माकं गहनतमभावनानां टैपं कुर्वन् अनुभवः अस्ति। वयं प्रत्येकं क्षणं, प्रत्येकं घूंटं, आनन्दस्य, चिन्तनस्य, उत्सवस्य वा क्षणेषु पुनः परिवहनं कुर्मः यदा वयं मित्रैः, परिवारैः, प्रियजनैः च सह एतत् कालातीतं मद्यपानं साझां कुर्मः। मद्यस्य विरासतः अद्यत्वे अपि प्रतिध्वनितुं शक्नोति, अस्माकं अतीतेन सह सम्पर्कं प्रददाति, तथैव अस्माकं परितः जगतः गहनतया प्रशंसया वर्तमानस्य अन्वेषणार्थं आमन्त्रयति।