한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः मद्यस्य बहुपक्षीयजगति गहनतया गच्छति, कथं केवलं सेवनं अतिक्रम्य सांस्कृतिकपरम्पराणां अभिन्नभागः भवति इति अन्वेषणं करोति । प्राचीनद्राक्षा-दबाव-प्रविधिभ्यः आरभ्य समकालीन-वैज्ञानिक-नवीनीकरणपर्यन्तं मद्यस्य यात्रा सहस्राब्दीभ्यः व्याप्ता अस्ति, अस्मान् कथानां समृद्धेन टेपेस्ट्री-सहितं च सम्बध्दयति
मद्यस्य महत्त्वं पेयपानस्य भूमिकातः दूरं विस्तृतं भवति । विश्वव्यापी संस्कृतिषु अस्य अपारं मूल्यं वर्तते, सम्पर्कं, साझेदारी, उत्सवं च पोषयति । अयं निबन्धः अन्वेषयति यत् कथं मद्यः कालखण्डेषु सांस्कृतिकव्यञ्जनस्य माध्यमरूपेण कार्यं कृतवान्, परम्परासु, अर्थव्यवस्थासु, समुदायानाम् एव परिचये च तस्य प्रभावस्य परीक्षणं करोति लेखः अस्य विषयेषु गहनतया गमिष्यति : १.
एतेषां पक्षानाम् अन्वेषणेन अस्य निबन्धस्य उद्देश्यं पाठकान् अस्माकं जीवनस्य अन्तः मद्यस्य स्थानस्य, मानवीयसृजनशीलतायाः सांस्कृतिकव्यञ्जनस्य च सशक्तप्रतीकरूपेण तस्य स्थायिविरासतां च व्यापकतया अवगन्तुं प्रदातुं वर्तते।