한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मित्रैः सह आकस्मिकपरिवेशे आस्वादितं वा औपचारिकरात्रिभोजनपक्षेण सह युग्मितं वा, मद्यः वैश्विकभोजनस्य, इतिहासस्य, संस्कृतिस्य च अभिन्नः भागः अभवत् अयं विश्वे असंख्य-उत्सवानां प्राणः अस्ति, आत्मीय-पारिवारिक-समागमात् आरभ्य भव्य-उत्सवपर्यन्तं । अस्य उपस्थितिः आनन्दस्य क्षणानाम् उन्नतिं करोति, काचस्य उपरि साझाकृतानां कथानां कृते सम्यक् पृष्ठभूमिं च प्रदाति ।
मद्यं स्वस्य एव तत्त्वद्वारा कथाः कथयति । एकः विंटेज बोर्डो, पीढिभिः पारितः, प्रत्येकं घूंटेन गतवर्षाणां रहस्यं कुहूकुहू करोति। प्रत्येकं प्रदेशं अद्वितीयपरम्पराणां गर्वं करोति, यथा शैम्पेनस्य पारम्परिकपद्धतिः, यत्र किण्वनप्रक्रियायाः अनन्तरं घण्टाभिः अन्तः शैम्पेनस्य शीशकानि सीलबद्धानि भवन्ति, येन केवलं उत्तमबुद्बुदाः एव अवशिष्टाः इति सुनिश्चितं भवति प्रत्येकं पुटस्य अन्तः निहिताः कथाः मानवस्य चातुर्यस्य प्रमाणं पृथिव्याः उपहारस्य अभिव्यक्तिः च सन्ति ।
एतानि आख्यानानि प्रायः ऐतिहासिकघटनाभिः सह सम्बद्धानि सन्ति, येषु मद्येन समाजानां आकारः कथं कृतः इति प्रतिबिम्बं भवति । अतिशयेन द्राक्षाक्षेत्रपार्टिभिः स्वविजयस्य उत्सवं कुर्वन्तः रोमनसम्राटाः आरभ्य पूर्वजानां कृते प्रदत्तानि शीशकानि धारयन्तः आधुनिककालस्य परिवाराः यावत् मद्यः केवलं पेयस्य अपेक्षया अधिकः अस्ति इदं लचीलतायाः, आशायाः, मानवसम्बन्धस्य अन्तः प्राप्तस्य सौन्दर्यस्य च प्रतीकम् अस्ति।
मद्यनिर्माणस्य जटिला कला सूत्रमात्रात् परं गच्छति; प्रकृतेः सूक्ष्मतां अवगन्तुं, तस्याः लयस्य आदरं कर्तुं, परम्परायाः सम्मानं कर्तुं च विषयः अस्ति । प्राचीनमद्यनिर्मातृभ्यः आरभ्य आधुनिककालस्य नवीनकाराः यावत् विश्वस्य मद्यनिर्मातारः स्वशिल्पस्य निपुणाः सन्ति । ते विनयशीलं द्राक्षाफलं किञ्चित् असाधारणं परिणमयन्ति-मानवस्य सृजनशीलतायाः प्रमाणं, अस्माकं प्रकृतेः सारं पुटके गृहीतुं क्षमता च।
यथा यथा वयं 21 शताब्द्यां गच्छामः तथा तथा मद्यस्य विकासः अनुकूलनं च निरन्तरं भवति, नूतनानां प्रौद्योगिकीनां आलिंगनं कृत्वा आधुनिकसमाजस्य अन्तः स्वस्थानं पुनः परिभाषयति। स्थायिप्रथाः गतिं प्राप्नुवन्ति, यतः वाइनरीजः असाधारणमद्यस्य उत्पादनं कुर्वन्तः पर्यावरणस्य संरक्षणाय प्रयतन्ते । मद्यस्य भविष्ये रोमाञ्चकारीः सम्भावनाः सन्ति: अग्रणी-मद्यपर्यटन-अनुभवात् आरभ्य पर्यावरणस्य सम्मानं कुर्वन् अभिनव-पैकेजिंग्-पर्यन्तं, अन्वेषणार्थं प्रतीक्षमाणः एकः जीवन्तः विश्वः अस्ति