한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कथा आरभ्यते एकेन साधारणेन दिवसेन, यथा अन्ये असंख्याकाः ये विश्वे प्रकटिताः सन्ति । तथापि एषा कथा कालान्तरे सदा उत्कीर्णा अस्ति, भव्यस्य नानजिंग-मकबरे निहितस्य सरोवरस्य अन्तः गभीरं प्राप्तस्य डुबन्तशरीरस्य छायायां निक्षिप्ता अस्ति वर्षं २००१ तमे वर्षे अस्य आविष्कारस्य परितः भयस्य, षड्यंत्रस्य च कुहूकुहूः भ्रमितुं आरब्धाः । एकं सरलं कृत्यं – साहाय्यार्थं आह्वानं कुर्वन् नागरिकः – एकं शीतलं सत्यं उद्घाटितवान् : जटिलस्य बुनानां पुटस्य अन्तः निगूढः सड़्गः शवः, शान्तजलस्य तले प्लवमानः। शरीरस्य तादात्म्यं रहस्यं एव अभवत्, तस्य मृत्युकारणं निराशायाः आवरणेन आवृतम्।
सरसः मौनम् अनुत्तरितप्रश्नानां भारं वर्धयति इव आसीत् । दिवसाः सप्ताहेषु परिणताः, एकदा शान्तं परिदृश्यं इदानीं सत्यस्य अदम्य-अनुसन्धानेन विरामितम् आसीत् । उत्तराणि अन्वेष्टुं तात्कालिकतां प्रतिबिम्बयन्ति स्म, तेषां दृढनिश्चयमुखेषु पुलिसैः दृश्यं व्याप्तम्। प्रारम्भिकाः अनुमानाः दुष्टक्रीडां प्रति सूचयन्ति स्म, यत् पीडितः हिंसकरूपेण मौनम् अभवत् इति सूचयति स्म, तेषां मृत्युः निराशायाः मुखौटं रहस्यं भवति स्म ।
परन्तु यथा यथा कालः अग्रे गच्छति स्म तथा तथा अन्वेषणं स्थगितम् अभवत् । शरीरस्य स्थितिः – क्षयेन, जलस्य अदम्यसंपर्केन च विध्वस्तः – कस्यापि सार्थकस्य परिचयस्य बाधां जनयति स्म । सत्यमेव निवृत्तं इव आसीत्, केवलं खण्डितप्रमाणखण्डान् त्यक्त्वा । अन्वेषकाणां उपरि संशयस्य तरङ्गः प्रक्षालितः, तेषां मनोबलं दुर्गमप्रतीतेन आव्हानेन मन्दं जातम् ।
तथापि एतेषां विघ्नानां सम्मुखे अपि न्यायस्य अचलः अन्वेषणः अचलत् । वर्षाणि व्यतीतानि, प्रत्येकं सुक्ष्मप्रयत्नमालाभिः चिह्नितं, प्रत्येकं नूतनं प्रदोषं आशां आनयति स्म – अथवा सम्भवतः तस्य किरणमात्रम् । अन्वेषणं नित्यपरीक्षायाः अपेक्षया अधिकं जातम्; सत्यस्य अतृप्ततृष्णायाः चालितः अदम्यः ओडिसी आसीत् । प्रत्येकं गच्छन्ती माइलस्टोन् यावत् कालस्य भारं सहितुं न्यायाय दृढभावना आवश्यकी इति आख्यानं मार्मिकं स्मारकं जातम्
२०२३ तमे वर्षे नूतनाः प्रौद्योगिकयः अन्वेषकाणां हस्ते शक्तिशालिनः साधनरूपेण उद्भूताः । भस्मात् उत्थितः फीनिक्स इव एकः भङ्गः अग्रे गन्तुं मार्गं प्रकाशितवान् । कष्टपूर्णविश्लेषणेन उत्तराणां अदम्य-अनुसरणेन च अन्ततः अन्वेषणेन एकं भयानकं सत्यं अनावरणं कृतम् : परिचितं मुखं, यत् दुःखद-अतीतेन सह सम्बद्धम् आसीत् अपराधी अन्यः नासीत् अपितु डेङ्गः आसीत्, यः पूर्वमेव स्वस्य जघन्यअपराधस्य कारणेन कारागारं गतः आसीत् ।
एकदा भय-अपराध-गहनेषु निगूढं तस्य स्वीकारः चिरकालात् प्रकरणं पीडितं मौनं विदारयति स्म । डेङ्गस्य कार्याणि केवलं क्रूरहिंसायाः कार्याणि एव न आसन्; ते मानवस्य अन्धकारस्य निराशायाः च सामर्थ्यस्य घोरं प्रमाणं अभवन् । पीडितायाः जीवनं दुःखदरूपेण लघुकृतम्, तस्य पश्चात् स्थायिशून्यतां त्यक्तवती ।
आख्यानं क्रमस्य अराजकतायाः च भंगुरसन्तुलनस्य शीतलीकरणं प्रददाति, यत् अस्माकं जगतः टेपेस्ट्री-उपरि प्रत्येकं मानवीयक्रियायाः गहनं प्रभावं प्रकाशयति दैनन्दिनजीवनस्य लौकिकप्रतीतकर्मणाम् अन्तः अपि दुष्टस्य स्फुलिङ्गः प्रज्वलितुं शक्नोति, इतिहासे अपरिवर्तनीयं चिह्नं त्यक्तुं च शक्नोति इति स्मारकम्।