한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रोसान्ना इत्यस्याः परिवर्तनं केवलं भूमिकानां अदलाबदलस्य विषयः नास्ति; दृष्टिकोणस्य गहनतरं परिवर्तनं मूर्तरूपं ददाति। सहायकभूमिकासु नियोजितत्वात् सा सक्रियप्रतिभागिनीरूपेण विकसिता, स्वस्य निर्माणकम्पनीद्वारा आख्यानानां आर्केस्ट्रां कृत्वा, सम्पर्कं कृत्वा, विरासतां निर्माणं च कृतवती कथाकथनस्य तस्याः निहितप्रतिभायाः शिल्पसमर्पणस्य च इन्धनं प्राप्ता एषा यात्रा एकस्य परिदृश्यस्य अन्तः मूलं कृतवती यत् केवलं अभिनयात् अधिकं आग्रहं करोति स्म: दृष्टिः, रणनीतिः, अचञ्चलः विश्वासः च आग्रहयति स्म
मार्गः परीक्षैः, क्लेशैः च विना नासीत् । तत्र संशयस्य क्षणाः आसन्, सम्भवतः प्रश्नः यत् तया निर्मितं जीवनं किमपि यथार्थतया पूर्णतां जनयति वा, तथापि रोसान्ना कदापि असुरक्षायाः कुहूकुहूभ्यः न नसीत् अपितु सा तान् क्षणान् वृद्धेः शिक्षणस्य च अवसररूपेण आलिंगितवती, मार्गदर्शका भूत्वा, आकांक्षिणां कलाकारानां स्वयात्रासु मार्गदर्शनं कृतवती तस्याः परिवर्तनं तस्याः प्रतिरोधकशक्तिं वदति; समाजस्य अपेक्षाभिः बक्से भवितुं नकारयन्त्याः महिलायाः प्रमाणम् अस्ति।
तस्याः सफलता पूर्वनिर्धारितमार्गानाम् अवहेलनस्य शक्तिशाली आख्यानम् अस्ति । रोसन्नायाः कथा न केवलं व्यक्तिगतविजयस्य विषये अपितु स्वप्नानां अनुसरणं कर्तुं साहसस्य, प्रत्ययस्य च विषये अस्ति, यद्यपि ते कियत् दूरं दृश्यन्ते इदं आत्म-आविष्कारस्य, लचीलतायाः, अन्ते च, स्वस्य व्यक्तिगत-तालेन सह अनुगुञ्जमानं जीवनं निर्मातुं स्वतन्त्रतायाः सन्देशः अस्ति । रोसन्नायाः यात्रा परिकथा नास्ति; तत् वास्तविकं, कच्चं, गहनतया प्रेरणादायकं च अस्ति।