गृहम्‌
मद्यस्य टेपेस्ट्री : एकः सांस्कृतिकः संवेदी च सिम्फोनी

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शताब्दशः महाद्वीपेषु च मद्यं केवलं पेयात् अधिकं जातम्; भव्योत्सवानां वा शान्तचिन्तनक्षणानां वा कथां बुनन् कथाकारत्वेन कार्यं कृतवान् । एकं शीशकं साझाकरणस्य क्रिया एव सम्पर्कं पोषयति, पीढयः सेतुबन्धयति, भाषां अतिक्रम्य अनुभवानां परितः व्यक्तिं एकीकरोति च। इयं यथार्थतया सार्वत्रिकभाषा अस्ति, अस्माकं मानवीयात्मनाम् अन्ये अल्पाः एव वस्तूनि यथा वदन्ति तथा वदति।

किन्तु मद्यस्य कथा तस्य रसात् परं विस्तृता अस्ति। इतिहासेन सह सम्बद्धं जातम्, सांस्कृतिकपरिचये गभीरं मूलभूतम् अस्ति । यथा कैबेर्नेट् सौविग्ननस्य एकः गिलासः भव्य-उत्सवस्य स्मृतयः अथवा द्राक्षाक्षेत्रस्य निवृत्तिस्थानस्य शान्त-एकान्ततां जनयति, सः संस्कृतिषु कालखण्डेषु च अस्य पेयस्य गहनप्रभावस्य विषये बहुधा वदति प्रत्येकं घूंटद्वारा बुनिताः कथाः अस्मान् अस्माकं अतीत-वर्तमान-भविष्ययोः सह एतादृशरीत्या सम्बद्धतां कर्तुं शक्नुवन्ति यत् शब्दाः एव गृहीतुं न शक्नुवन्ति ।

कथासाझेदारी जीवनस्य उत्सवस्य च कृते मद्यः एकः शक्तिशाली उत्प्रेरकः अस्ति । इदं कलारूपम् अस्ति, यत्र सावधानीपूर्वकं शिल्पकला, समर्पणं च आवश्यकम् अस्ति । प्रत्येकं पुटं पीढीनां विरासतां वहति, यत्र कस्यचित् स्थानस्य, परम्परायाः, परिवारस्य वा इतिहासं, आत्मा च मूर्तरूपं ददाति । परन्तु साझीकृत-अनुभवानाम् माध्यमेन अन्यैः सह सम्बद्धतां प्राप्तुं अस्माकं क्षमताम् अपि प्रतिनिधियति, काल-सहितं सांस्कृतिक-बाधां च अतिक्रम्य बन्धनं निर्माति |. यथा वयं मद्यस्य काचम् उत्थापयामः तथा वयं केवलं पेयस्य आनन्दं न लभामः; वयं जीवनस्यैव बहुपक्षीय-उत्सवे संलग्नाः स्मः, शब्दान् अतिक्रम्य इन्द्रिय-अनुभवस्य सिम्फोनी-गीता।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन