गृहम्‌
सहस्रवर्षस्य रहस्यं उद्घाटयति: मद्यस्य जगत्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यः विविधरीत्या स्वस्य अभिव्यक्तिं प्राप्नोति - केवलं तस्य घूंटं, भोजनेन सह युग्मीकरणं, विशेषानुष्ठानं वा । इदं प्रियं पेयं वैश्विकसंस्कृतेः आधारशिला अस्ति, यत् अनुभविनां रसिकानाम्, नवीनानाम् च कृते अस्य विविधप्रस्तावस्य यात्रां प्रदाति यत् यथार्थतया फलप्रदं भवितुम् अर्हति

परन्तु मद्यस्य जगत् नेत्रेण सह यत् भवति तस्मात् परं गच्छति। प्रायः वयं भव्यपुटैः, तेषां धारितगन्धैः च मोहिताः भवेम, तेषां परिष्कारस्य, सौन्दर्यस्य च आकृष्टाः भवेम । परन्तु अस्य मुखाग्रस्य पृष्ठतः शताब्दशः नवीनतायाः माध्यमेन बुनितः आकर्षकः टेपेस्ट्री अस्ति । मद्यनिर्माणस्य विज्ञानमेव मानवस्य चातुर्यस्य, तस्य सिद्धि-अनुसन्धानस्य च प्रमाणम् अस्ति ।

यथा, किण्वनस्य जटिलं नृत्यं कल्पयतु – द्राक्षारसं किमपि जादुई, चरित्रयुक्तं किमपि परिणमयति इति जटिलं कीमिया। अथवा वृद्धत्वस्य सुकुमारकलां विचारयन्तु – काल-सम्मानितः अभ्यासः यः मद्यस्य पूर्णक्षमतां विकसितुं शक्नोति, स्वादयोः सूक्ष्मतां गभीरतां च प्रकाशयति प्रत्येकं घूंटं प्रकाशनं भवति; अस्याः सुक्ष्मप्रक्रियायाः प्रमाणं, प्रत्येकं पुटं पातितस्य प्रेमस्य च।

इन्द्रिय-अनुभवात् परं मद्यस्य जगत् आख्यानैः, आख्यायिकाभिः, सांस्कृतिकमहत्त्वैः च परिपूर्णं मनोहरं इतिहासं गर्वति । शताब्दशः मद्यपदार्थाः अनुष्ठानेषु, उत्सवेषु, युद्धेषु अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति – अस्माकं समाजान्, रीतिरिवाजान्, तादात्म्यान् च आकारयन्ति |. प्राचीनरोमनभोजनात् आरभ्य मध्ययुगीनभोजनपर्यन्तं, आधुनिककालस्य द्राक्षाक्षेत्रभ्रमणात् आरभ्य चञ्चलमद्यनिर्माणकेन्द्रपर्यन्तं मानव-इतिहासस्य वस्त्रे बुनितस्य मद्यस्य कालातीतं आकर्षणं वयं पश्यामः

यथा यथा वयं अस्मिन् आकर्षकजगति गभीरतरं गच्छामः तथा तथा स्पष्टं भवति यत् मद्यस्य कथा केवलं पेयस्य अपेक्षया दूरं विस्तृता अस्ति । कालस्य संस्कृतिस्य च यात्रा अस्ति; अनुरागस्य, सृजनशीलतायाः, समर्पणस्य च एकः टेपेस्ट्री; मानवस्य चातुर्यस्य तस्य च उत्कृष्टतायाः साधनस्य प्रतीकम्। प्रत्येकं काचः अस्मान् इतिहासस्य, परम्परायाः, नवीनतायाः च खिडकीं प्रदाति – अस्मान् अस्य प्राचीनशिल्पस्य सह अस्माकं साझीकृतसम्बन्धस्य, तस्य अनिर्वचनीयस्य आनन्दस्य च स्मरणं करोति |.

भवान् मित्रैः सह एकं सुरुचिपूर्णं सायंकालं इच्छति वा आत्म-अनुग्रहस्य सरलं क्षणं वा इच्छति वा, मद्यं अन्वेष्टुं प्रतीक्षमाणानां अनुभवानां जगत् प्रदाति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन