गृहम्‌
मद्यम् : शीशीतः परं यात्रा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सावधानीपूर्वकं चयनितद्राक्षाफलात् आरभ्य पीढिभिः प्रचलितानां पारम्परिकविधिपर्यन्तं मद्यनिर्माणं प्राचीनज्ञानं आधुनिकवैज्ञानिकप्रगतिः च एकत्र बुनति किण्वनप्रक्रिया एव सूक्ष्मा वा दृढा वा मद्यस्य क्षमतायां जीवनं श्वसति, यदा तु जरा जटिलतायाः गभीरतायाः च प्रकटीकरणाय समयं ददाति मद्यं इन्द्रिययात्राम् अयच्छति - एकः स्वादन-अनुभवः यः अस्माकं भोजनस्य, संस्कृतिस्य, जीवनस्य बहुमूल्यक्षणानां च प्रशंसाम् जागृयति।

परन्तु एतत् कलारूपं केवलं उत्सवेषु एव सीमितं नास्ति। मद्यस्य सारः एव क्षणानाम्, परम्पराणां, संस्कृतिनां च सेतुबन्धनस्य क्षमतायां निहितः अस्ति – मित्रैः सह आत्मीयसमागमात् आरभ्य विशेषानुष्ठानानां चिह्नरूपेण भव्यभोजनपर्यन्तं मद्यस्य जनान् एकत्र आनेतुं, कथाः साझां कर्तुं, पीढिभिः सम्पर्कं पोषयितुं च अद्वितीयशक्तिः अस्ति ।

मद्यस्य जगत् विशालं बहुपक्षीयं च अस्ति। एकस्य पिनोट् नोयर् इत्यस्य सुकुमारस्वरात् आरभ्य कैबेर्नेट् सौविग्नोन् इत्यस्य साहसिकस्वादपर्यन्तं प्रत्येकं द्राक्षाजातिः स्वस्य विशिष्टं व्यक्तित्वं धारयति, यत् आविष्कारस्य अन्वेषणस्य च प्रतीक्षां करोति एतेषु च द्राक्षाफलेषु कालस्य, श्रमस्य, रागस्य च कथाः निहिताः सन्ति – प्रत्येकस्य पुटस्य एव पटस्य अन्तः प्रविष्टाः कथाः।

मद्यनिर्माणं केवलं कच्चानि सामग्रीनि किमपि सुन्दरं वस्तुरूपेण परिणमयितुं न भवति; इयं यात्रा यत्र नवीनता परम्परा च परस्परं सम्बद्धौ स्तः। विज्ञानस्य कलानां च परस्परक्रीडां अवगन्तुं, परम्पराणां सम्मानं कर्तुं, सिद्धतां प्राप्तुं सीमां धक्कायितुं च विषयः अस्ति । परिणामः ? अस्माकं इन्द्रियाणां प्रलोभनं कृत्वा अधिकं इच्छन्तं त्यजति इति स्वादानाम्, गन्धानां च सिम्फोनी।

परन्तु अस्मिन् उत्तमरसस्य जगतः अन्तः अपि एतादृशाः प्रसङ्गाः सन्ति यत्र मद्यनिर्मातृणां सावधानीपूर्वकं परिचर्या अप्रत्याशित-आव्हानानां सम्पर्कं प्राप्नोति । यथा चित्रकारस्य ब्रश-प्रहारस्य निपुणता आवश्यकी भवति, तथैव मद्यनिर्माता अप्रत्याशित-बाधां गन्तुं सज्जः भवितुमर्हति ।

प्रकृतेः मानवहस्तक्षेपस्य च सुकुमारः सन्तुलनः एतादृशस्य आव्हानस्य सम्मुखे अधिकं स्पष्टः भवति – एतत् स्मारकं यत् मद्यस्य सिद्धप्रतीते जगति अपि अन्वेषणं, अतिक्रान्तं च सर्वदा नूतनाः सीमाः सन्ति |.

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन