गृहम्‌
मद्यस्य आकर्षणम् : विज्ञानस्य, शिल्पस्य, परम्परायाश्च सिम्फोनी

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यनिर्माणे कटितद्राक्षाफलानां बहुमूल्यं रसं निष्कासयितुं सावधानीपूर्वकं मर्दनं भवति, तदनन्तरं खमीरेण किण्वनस्य परिवर्तनकारी प्रक्रिया भवति एतत् जादुई परिवर्तनं शर्कराणां मद्यरूपेण कार्बनडाय-आक्साइड् च परिणमयति, येन द्राक्षाविविधता, मृदासंरचना, जलवायुः, मद्यनिर्माणप्रविधिः इत्यादीनां कारकानाम् उपरि आश्रितानां स्वादानाम्, सुगन्धानां च विस्तृतः सरणीः प्राप्यन्ते परिणामः अभिव्यक्तिनां श्वासप्रश्वासयोः वर्णक्रमः भवति, यत् लघु, स्फूर्तिदायकं श्वेतवर्णं यावत् दृढं, पूर्णशरीरं रक्तं यावत्, विविधतालुनां, अवसरानां च पूर्तिं करोति आकस्मिकसमागमः वा उत्सवस्य भोजः वा, मद्यं प्रत्येकं क्षणं समृद्धं करोति इति इन्द्रिय-अनुभवं प्रदाति ।

तालुप्रलोभनसामर्थ्यात् परं मद्यनिर्माणकला उत्पादनमात्रं अतिक्रमति । अस्मिन् विज्ञानस्य शिल्पस्य च मिश्रणं भवति, यत्र पारम्परिकाः अभ्यासाः कलात्मकतायाः एकं तत्त्वं योजयन्ति । सम्यक् द्राक्षाफलस्य चयनात् आरभ्य अन्तिमपुटस्य शिल्पनिर्माणपर्यन्तं विस्तरेषु सावधानीपूर्वकं ध्यानं दत्तं जटिलस्वादं, बनावटं च ददाति यत् काचस्य साझेदारी-अनुभवं उन्नतयति मद्यनिर्मातारः केवलं उत्पादकाः एव न भवन्ति; ते कथाकाराः सन्ति ये आधुनिकविधिभिः सह शताब्दशः ज्ञानं बुनन्ति येन इन्द्रियाणि आकर्षकाणि अद्वितीयव्यञ्जनानि उत्पाद्यन्ते।

स्थानीयद्राक्षाक्षेत्रात् भव्यसंपत्तिपर्यन्तं मद्यस्य अनिर्वचनीयं आकर्षणं वर्तते । संस्कृतिषु ऐतिहासिकमाइलस्टोनेषु च उत्सवेषु महत्त्वपूर्णां भूमिकां निर्वहति, आनन्दस्य, आतिथ्यस्य, सम्पर्कस्य च प्रतीकं भवति । अत्र कोऽपि आश्चर्यं नास्ति यत् मद्यः सहस्राब्दपर्यन्तं मानवसमाजस्य वस्त्रे स्वयमेव बुनति, अस्माकं पाकजगत् निरन्तरं आकारयति इति विरासतां त्यक्त्वा।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन