한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य इतिहासः मानवसभ्यतायाः सह गभीरं सम्बद्धः अस्ति । प्राचीनमिस्रदेशीयानां ग्रीकदेशीयानां च सहस्रवर्षेभ्यः पूर्वं भवति, ये प्रथमं स्वपेयस्य कृते द्राक्षाफलस्य कृषिं कृतवन्तः । प्रारम्भिकरूपेभ्यः आधुनिकविन्टेज्पर्यन्तं मद्यः युगपर्यन्तं उत्सवस्य, सामिषस्य, सांस्कृतिकव्यञ्जनस्य च प्रतीकरूपेण कार्यं करोति । मद्यनिर्मातारः अस्मिन् शिल्पे समर्पिताः सन्ति, द्राक्षाबेलानां कष्टेन कृषिं कुर्वन्ति, अद्वितीयव्यक्तित्वैः, स्वादैः च सह मिश्रणं शिल्पं कुर्वन्ति, प्रत्येकं शीशी कलात्मकतायाः एकं भागं प्रतिनिधियति
मद्यस्य सारं न केवलं तस्य रसस्य अपितु तस्य वहितकथासु अपि निहितम् अस्ति । एतत् पीढीनां मध्ये सेतुः अस्ति, अस्मान् प्राचीनपरम्पराभिः, सांस्कृतिकविरासतां च सह सम्बद्धं करोति । उत्तमस्य बोर्डो-नगरस्य एकः काचः अस्मान् शताब्दशः पुरतः परिवहनं कर्तुं शक्नोति, भव्य-संपदानां, पौराणिक-उत्पादकानां, प्रत्येकस्मिन् ओक-बैरेल्-मध्ये उत्कीर्णस्य इतिहासस्य च स्मरणं करोति । विनम्रद्राक्षारसात् परिष्कृतं लिबेशनं यावत् मद्यस्य विकासः मानवीयनवीनतायाः चातुर्यस्य च प्रमाणम् अस्ति, यत् सरलसामग्रीणां किञ्चित् असाधारणं परिवर्तनं कर्तुं अस्माकं इच्छां प्रतिबिम्बयति।
मद्यस्य मानवतायाः च अयं आन्तरिकः सम्बन्धः केवलं भोगात् परं गच्छति । सामाजिकसमागमेषु, पारिवारिक-उत्सवेषु, आत्मीयक्षणेषु च मद्यस्य महत्त्वपूर्णा भूमिका भवति । एतेन अस्मान् गभीरस्तरेन अन्यैः सह सम्बद्धतां प्राप्तुं, कथाः साझां कर्तुं, मेजस्य परितः स्मृतीनां निर्माणं कर्तुं च शक्यते । मद्यस्य जनान् एकत्र आनेतुं क्षमता भाषागतसीमानां सांस्कृतिकभेदानाञ्च अतिक्रमणं करोति । नापा उपत्यकायां चञ्चलद्राक्षाक्षेत्रात् आरभ्य टस्कनीनगरस्य दूरस्थपर्वतग्रामपर्यन्तं मद्यस्य साझेदारी-क्रिया एकतायाः, मित्रतायाः च भावः पोषयति, विशालदूरेषु समयेषु च व्यक्तिं एकीकृत्य
मद्यस्य कला, सौन्दर्यं च अनिर्वचनीयम् अस्ति। अस्माकं सर्वाणि इन्द्रियाणि आकर्षयति इति इन्द्रिय-अनुभवः अस्ति : दृष्टिः (द्रवस्य भ्रामकवर्णाः), गन्धः (सुकुमाराः पुष्पस्वरः मृत्तिकागन्धाः च), स्पर्शः (काचस्य बनावटः), शब्दः अपि (चक्षुषः मृदुः ध्वनिः ). एषा बहुसंवेदीसङ्गतिः अस्मान् प्रत्येकं मद्यस्य निर्माणे प्रवृत्तस्य शिल्पस्य यथार्थतया प्रशंसाम् कर्तुं शक्नोति। मद्यं पेयात् अधिकं भवति; मानवीयचातुर्यस्य, सृजनशीलतायाः, जीवनस्य एव उत्सवस्य च मूर्तरूपम् अस्ति ।
यथा यथा वयं मद्यस्य समृद्धिं आस्वादयामः तथा तथा अस्मान् स्वस्य, जगति अस्माकं स्थानस्य च गहनतया अवगमनं प्रदाति । जीवने सरलानाम् आनन्दानाम् स्मरणं करोति : प्रियजनैः सह क्षणानाम् साझेदारी, प्राकृतिकसौन्दर्यस्य प्रशंसा, सार्थक-अनुभवेषु संलग्नता च। अराजकतायाः, विग्रहस्य च मध्ये अपि अद्यापि शान्तिस्य, शान्तिस्य च क्षणाः सन्ति इति स्मरणं मद्यं भवति । मानवीयसम्बन्धस्य, सृजनशीलतायाः, लचीलतायाः च स्थायिशक्तेः प्रमाणम् अस्ति ।