한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य यात्रा द्राक्षारसस्य शर्करायाः सावधानीपूर्वकं परिवर्तनेन आरभ्यते, यत् किण्वनस्य समये मद्यरूपेण कार्बनडाय-आक्साइड् च इति रूपेण प्रलोभ्यते । एषा प्रक्रिया विशिष्टानि स्वादप्रोफाइलानि निर्माति ये प्रत्येकं वाइनशैलीं परिभाषयन्ति: एकस्य गेवुर्ज्ट्रामिनरस्य पुष्पस्वरस्य अथवा पिनोट् नोयर् इत्यस्य मृत्तिकाजटिलता; भवतः जिह्वायां नृत्यं कर्तुं सज्जः सौविग्नोन् ब्ल्याङ्कस्य कुरकुरा अम्लता। इदं तत्त्वानां सिम्फोनी अस्ति, यत् तस्य स्वादनं कुर्वन्तः जनाः इव विविधं अनुभवं निर्मातुं आर्केस्ट्रेटेड् अस्ति।
मद्यं स्वस्य भौतिकरूपं अतिक्रम्य लौकिकस्य असाधारणस्य च सेतुरूपेण कार्यं करोति । सामाजिकसमागमेषु, विशेषोत्सवेषु, अथवा केवलं चिन्तनस्य क्षणेषु, यत्र शान्तचिन्तनं, उत्तमकाचस्य उष्णं आलिंगनं च अस्माकं जीवनयात्रायां सहचराः भवन्ति
अस्य उपस्थितिः पाककला-अनुभवानाम् अपि गभीरताम् अयच्छति । मद्यं भोजनेन सह स्वराणां युग्मीकरणस्य अभिन्नभागरूपेण कार्यं करोति, स्वादस्य अनुभवं भोजनस्य समग्रं आनन्दं च वर्धयति । कोमल-स्टेकस्य पूरकस्य रक्त-मद्यस्य समृद्धितः आरभ्य सुकुमार-समुद्री-भोजनं वर्धयति इति श्वेत-मद्यस्य स्फूर्तिदायक-लघुतापर्यन्तं प्रत्येकं युग्मं पाकशास्त्रस्य सुगन्धित-जगति अधिक-सन्तोषजनक-यात्रायां योगदानं ददाति
मद्यस्य भोजनस्य च एषः सम्बन्धः शताब्दशः पाकपरम्परायाः माध्यमेन प्रविष्टः अस्ति, यः पुस्तिकानां मध्ये प्रचलति । इयं शब्दान् विना भाषिता भाषा अस्ति, यत्र बनावटस्य स्वादस्य च सूक्ष्मविविधता अस्माकं इन्द्रियाणां अन्तः सामञ्जस्यपूर्णसंवादं जनयति, अस्माकं भोजनस्य अनुभवं केवलं उपभोगात् अधिकं किमपि उन्नयति जीवनस्यैव तत्त्वेन सह आत्मीयं नृत्यं भवति।
चञ्चल-कैफे-मध्ये, शान्त-भोजन-पार्टि-मध्ये वा, द्राक्षाक्षेत्रस्य दृश्यं दृष्ट्वा सूर्य-सिक्त-आङ्गणे वा आनन्दितः वा, मद्यं अस्माकं प्राणानां कृते आरामदायकं आलिंगनं ददाति साझीकृतक्षणानाम्, आविष्कारस्य आनन्दस्य, जीवनयात्रायाः मुक्तबाहुना आलिंगनेन यत् लचीलापनं भवति तत् च स्मरणं करोति ।