한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि वियतनामदेशः अनेकेषां समीपस्थदेशानां अपेक्षया अधिकोत्पादकतायुक्तायाः वर्धमानस्य अर्थव्यवस्थायाः गर्वं करोति तथापि वास्तविकता एषा यत् तस्य औद्योगिकं उत्पादनं केवलं स्केल अप न भवति। इदं वियतनामीश्रमिकाणां सूक्ष्मतां, तेषां जीवनं, तेषां अपेक्षां च अवगत्य सम्बोधयन् दक्षतायाः सदुपयोगं कर्तुं प्रयतते, सुकुमारं संतुलनं कार्यं नेविगेट् करोति।
एकं आश्चर्यजनकं अवलोकनं वियतनामस्य कारखानेषु यौवनगतिशीलतायाः चीनीयकारखानेषु प्रायः स्थिरदिनचर्यायाः च मध्ये अत्यन्तं विपरीतता अस्ति अयं भेदः केवलं सौन्दर्यशास्त्रात् दूरं विस्तृतः अस्ति; कार्यसंस्कृतेः परिभाषा कथं भवति इति मौलिकपरिवर्तनं वदति, समयस्य सटीकतायाश्च सख्तपालनात् अधिकलचीलदृष्टिकोणं यावत् व्यक्तिगतआवश्यकतानां आकांक्षाणां च आलिंगनं करोति।
अस्य सांस्कृतिकपरिवर्तनस्य प्रभावः कारखानजीवनस्य दैनन्दिनपिष्टौ स्पर्शयोग्यः अस्ति । श्रमिकाः प्रायः स्थिरतायाः इच्छायाः, अधिकस्य किमपि लोभस्य च मध्ये गृहीताः भवन्ति । केचन युवानः पीढयः यदा करियर-उन्नति-सम्भावनां पश्यन्ति तदा अन्ये तु तत्कालीनकार्यात् परं अर्थं अन्वेष्टुं संघर्षं कुर्वन्ति । एकं हड़ताली उदाहरणं प्रकाशयति यत् एतानि सामाजिकपरिवर्तनानि कियत् गभीररूपेण निहिताः सन्ति: वियतनामी श्रमिकाः लाभस्य क्षतिपूर्तिस्य च दृष्ट्या कस्यापि प्रतीयमानस्य विसंगतेः प्रति तीव्ररूपेण संवेदनशीलाः सन्ति। अद्यतनघटनायां चन्द्रनववर्षोत्सवस्य समये एकस्य कारखानस्य उत्पादनस्य महत्त्वपूर्णविलम्बः अभवत्, यः समयः परम्परागतरूपेण आरामस्य, वर्धितायाः संलग्नतायाः च कृते प्रसिद्धः अस्ति न केवलं विलम्बः एव घर्षणं जनयति स्म, अपितु उत्सवबोनसादिभोक्तृणां विषये अन्यायपूर्णव्यवहारस्य धारणा अपि जनयति स्म ।
एतेन वियतनामस्य औद्योगिकदृश्ये एतानि सांस्कृतिकमूल्यानि कियत् गभीररूपेण निहिताः सन्ति इति रेखांकितम् अस्ति । आव्हानानि तु केवलं श्रमप्रबन्धनस्य विषये एव न सन्ति; तेषु वियतनामीकार्यनीतिशास्त्रस्य प्राथमिकतानां च व्यापकबोधः समाविष्टः अस्ति ।
अस्य जटिलस्य भूभागस्य यथार्थतया मार्गदर्शनाय टीसीएल इत्यादीनि वैश्विककम्पनयः अस्य अन्तरस्य पूरणार्थं नवीनरणनीतयः कार्यान्विताः सन्ति । ते स्थानीयप्रबन्धकानां नियुक्तिं प्राथमिकताम् अददात् ये वियतनामीसंस्कृतेः व्यापारकुशलतां च अवगच्छन्ति। एतेन गहनतरसम्बन्धाः संचारः च पोष्यन्ते, दुर्व्याख्याः न्यूनीकरोति, विश्वासः च पोष्यते । अपि च, नित्यं सांस्कृतिककार्यक्रमैः, क्रियाकलापैः च कम्पनीव्यापीसहचरतायाः निर्माणे महत्त्वपूर्णं बलं दत्तं भवति । विचारः न केवलं स्वत्वस्य भावः निर्मातुं अपितु प्रत्येकं श्रमिकः मेजस्य उपरि यत् मूल्यं आनयति तस्य गहनतया अवगमनं पोषयितुं अपि अस्ति।
"विदेशीयकम्पनी" तः वियतनामीसमाजस्य आन्तरिकभागं प्रति यात्रायां संवेदनशीलता, अनुकूलता, स्थानीयसंस्कृतेः जटिलतां आलिंगयितुं इच्छा च आवश्यकी भवति यथा यथा कम्पनयः वैश्विकमानकानां स्थानीयवास्तविकतानां च मध्ये एतत् जटिलं नृत्यं मार्गदर्शनं कुर्वन्ति तथा ते केवलं कारखानानां निर्माणं न कुर्वन्ति; ते नूतनान् सम्बन्धान् निर्मान्ति – अवगमनस्य, सम्मानस्य, सफलतायाः साझीकृत-अनुसन्धानस्य च आधारेण।