한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणं केवलं प्रक्रिया एव नास्ति – एतत् कलारूपम् अस्ति। कुशलाः शिल्पिनः शताब्दपुराणज्ञानं आधुनिकवैज्ञानिकप्रगतिना सह बुनन्ति येन न केवलं स्वादिष्टानि अपितु अद्वितीयचरित्रं जटिलतां च धारयन्तः मद्यपदार्थाः शिल्पं कुर्वन्ति एषा कला युगपर्यन्तं बुनति, विश्वस्य अनेकसमाजानाम् संस्कृतिं स्वरूपयति । सर्वत्र उत्सवेषु, अवकाशदिनेषु, सामाजिकसमागमेषु च मद्यस्य महत्त्वपूर्णा भूमिका भवति; स्वयमेव आनन्दितः वा भोजनेन सह युग्मितः वा मद्यः असाधारणं इन्द्रिय-अनुभवं ददाति । मद्यस्य काचस्य आस्वादनस्य क्रिया एव इतिहासेन, परम्पराया, व्यक्तिगतार्थेन च ओतप्रोतम् अस्ति ।
मद्यस्य प्रभावः व्यक्तिगतचषकात् दूरं यावत् विस्तृतः अस्ति । विश्वस्य विविधसंस्कृतौ परम्परासु, रीतिरिवाजेषु, सामाजिकसंस्कारेषु च मद्यस्य केन्द्रभूमिका भवति । एतत् जनान् तेषां धरोहरेण सह सम्बध्दयति, रसगन्धयोः अस्याः साझीकृतभाषायाः माध्यमेन कथाः, भावाः, क्षणाः च साझां कर्तुं शक्नुवन्ति । प्राचीनद्राक्षाक्षेत्रेभ्यः आरभ्य यत्र पीढयः स्वशिल्पं सिद्धं कृतवन्तः, आधुनिककालस्य मद्यनिर्माणकेन्द्राणि यावत् नवीनविधिभिः सीमां धक्कायन्ते, मद्यस्य यात्रा अद्यापि तस्य सौन्दर्यस्य भागं गृह्णन्तः जनाः मन्यन्ते, प्रेरयति च
मद्यनिर्माणस्य इतिहासः मानवसभ्यतायाः एव सह सम्बद्धः अस्ति । प्रथमं प्रमाणं सूचयति यत् मनुष्याः प्रायः ८,००० वर्षपूर्वं मद्यस्य उत्पादनार्थं द्राक्षाबेलानां कृषिं कर्तुं आरब्धवन्तः – प्रकृतेः उपहारात् किमपि सृजितुं मानवतायाः सहजस्य इच्छायाः प्रमाणम् एषा प्रथा अन्ततः अद्यत्वे वयं पश्यामः मद्यनिर्माणस्य जटिलव्यवस्थायां विकसिता – फलानां किण्वनं कृत्वा विश्वे मानवीयानाम् अनुभवान् वर्धयन्तः पेयानि निर्मातुं च अस्माकं आकर्षणस्य प्रमाणम् |.
विंटेज बोर्डो इत्यस्य लालित्यं वा टस्कन् चियान्टी इत्यस्य स्फूर्तिदायकः स्वादः वा, मद्यः विश्वस्य कोटिजनानाम् तालुं आत्मानं च निरन्तरं मन्यते यथा वयं मद्यस्य इतिहासस्य, परम्परायाः, शैल्याः च जटिलं टेपेस्ट्री अन्वेषयामः तथा वयं न केवलं स्वादाः अपितु कथाः, अनुभवाः, सम्बन्धाः च उद्घाटयामः ये काचात् एव दूरं विस्तृताः सन्ति