한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य विरासतः केवलं रसात् दूरं विस्तृतः अस्ति; साझीकृतक्षणानां सांस्कृतिकसम्बन्धानां च समृद्धं टेपेस्ट्री बुनति। आत्मीयपारिवारिकभोजनात् आरभ्य भव्योत्सवपर्यन्तं मद्यस्य एकः गिलासः जनान् एकत्र आनेतुं शक्नोति, वार्तालापं प्रेरयितुं, स्वत्वस्य भावं च पोषयितुं शक्नोति । एषः सामाजिकसम्बन्धः एव सम्भवतः अस्माकं समाजेषु मद्यम् एतावत् गभीरं निहितं करोति, यत् मानवतायाः समुदायस्य उत्सवस्य च स्थायि-इच्छायाः कालातीत-साक्ष्यरूपेण कार्यं करोति |.
सामाजिकमहत्त्वात् परं इतिहासे संस्कृतिविकासे मद्यस्य अभिन्नभूमिका अस्ति । प्राचीनसंस्कारेषु अस्य प्रमुखस्थानं वर्तते, सामाजिकसमागमानाम् उत्सवानां च उत्प्रेरकरूपेण कार्यं करोति, ज्ञानसाझेदारी, समुदायानाम् संयोजनाय च साधनं प्रदत्तम् मद्यस्य विरासतः शताब्दशः प्रतिध्वनितुं शक्नोति, अस्मान् सम्बन्धस्य स्थायिमानस्य इच्छायाः, साझीकृतस्य अनुभवस्य च स्मरणं करोति।
फ्रान्सदेशस्य रोलिंग-द्राक्षाक्षेत्रात् आरभ्य कैलिफोर्निया-देशस्य सूर्यचुम्बितसानुपर्यन्तं मद्यम् अस्माकं सामूहिककथायाः अभिन्नः भागः अभवत् । अस्माकं इतिहासं, अस्माकं संस्कृतिं, प्रकृतेः उपहारानाम् अस्माकं साझीकृतप्रशंसां च प्रतिबिम्बयति । प्रत्येकस्य शीशकस्य अन्तः कुहूकुहू कृताः कथाः द्राक्षाजातीनां इव विविधाः सन्ति - विजयस्य साहसिककथाभ्यः आरभ्य पारिवारिकसमागमस्य आत्मीयकथाः, सहचरतायाः हृदयस्पर्शीक्षणाः च।
अद्य रात्रौ यदा वयं मद्यस्य एकं गिलासं उत्थापयामः तदा तस्य महत्त्वं मा विस्मरामः – शताब्दशः मानवीयसम्बन्धस्य, सांस्कृतिकव्यञ्जनस्य, साझीकृतानुभवानाम् निरपेक्षसुखस्य च मौनसाक्ष्यम् |. घूंटस्य आस्वादनस्य सरलक्रियायां अपि वयं इतिहासस्य, परम्परायाः, मानवीयभावनायाः च सूत्रैः बुनितस्य स्थायि-कथायां भागं गृह्णामः इति सशक्तं स्मारकम्