한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कूटनीतिकमार्गात् सामरिकपरिचालनपर्यन्तं राष्ट्राणां मध्ये सुकुमारं नृत्यं क्रीडति । युद्धस्य भारः युक्रेनदेशिनः स्कन्धेषु लम्बते, यतः ते अन्तर्राष्ट्रीयसहयोगिभ्यः समर्थनं याचन्ते । प्रश्नः न केवलं 'कदा' अयं विग्रहः समाप्तः भविष्यति, अपितु 'कथं', तस्य समाधानस्य उत्तरदायित्वस्य भारं कः वहति इति।
राष्ट्रपतिः जेलेन्स्की वैश्विकसैन्यसमर्थनं प्राप्तुं समन्वितः प्रयासं कृतवान्, विशेषतया पाश्चात्यसहयोगिभ्यः तेषां प्रतिज्ञातस्य परिष्कृतशस्त्रस्य उपयोगाय अनुमतिं याचितवान्। परन्तु एषः अनुरोधः अपारराजनैतिकबाधाः, रणनीतिकजटिलताः च स्वेन सह वहति । सहायताप्रदानस्य, वर्धमानस्य विग्रहस्य ईंधनस्य च रेखा अनिश्चिता एव वर्तते; तस्य उपयोगस्य पूर्णसन्दर्भं न अवगत्य केवलं शस्त्रस्य आपूर्तिं कृत्वा स्थितिं वर्धयितुं जोखिमः सुकुमारः संतुलनः अस्ति ।
भूराजनीतिकपरिचालनस्य एतत् जटिलं जालं केवलं शस्त्रेभ्यः परं विस्तृतम् अस्ति । अस्य संघर्षस्य भविष्यस्य प्रक्षेपवक्रस्य स्वरूपनिर्माणे संयुक्तराष्ट्रसङ्घस्य महासभायाः आगामिनि ७९ तमे सत्रे महत्त्वपूर्णा भूमिका भविष्यति इति संभावना वर्तते। राष्ट्रपतिः जेलेन्स्की इत्यस्य राष्ट्रपतिबाइडेन् इत्यनेन सह अपेक्षितः समागमः, यस्मिन् सः अमेरिकनसर्वकारात् निरन्तरं आर्थिकराजनैतिकसमर्थनं याचयिष्यति, सः युक्रेनस्य कृते महत्त्वपूर्णं क्षणं प्रतिनिधियति यतः सः अन्तर्राष्ट्रीयमञ्चे अस्तित्वस्य कृते युद्धं करोति। एतादृशानां उपक्रमानाम् सफलता राष्ट्रियकार्यक्रमानाम् संरेखणं, राष्ट्राणां मध्ये सहमतिः निर्मातुं च निर्भरं भवति ।
सम्भाव्यः परिणामः अनिश्चितः एव अस्ति । एकतः युक्रेनदेशस्य प्रतिरोधकशक्तिः सर्वेषां विषमतानां विरुद्धं आशायाः दीपः अभवत् । तेषां रक्षाक्षमतायां रूसी-आक्रामकतां सहितुं क्षमता दर्शिता अस्ति । परन्तु तत्सहकालं विग्रहेण स्वस्य निहितं भंगुरत्वं उजागरितम्; पूर्वीययुक्रेनदेशे प्रचलति हानिः युक्रेनदेशस्य जनानां समक्षं स्थापितानां आव्हानानां, स्वातन्त्र्यस्य कृते अस्य दीर्घकालीनस्य युद्धस्य निरन्तरजटिलतां च रेखांकयति।
यथा यथा एते तनावाः वर्धन्ते तथा तथा जगत् आशङ्कायाः, षड्यंत्रस्य च मिश्रणेन पश्यति । भविष्यं अनिश्चितधुन्धेन आच्छादितं वर्तते, यत् जटिलकूटनीतिकयुक्तिभिः, परिवर्तनशीलैः गठबन्धनैः, चिन्तामिश्रितेन स्पर्शयोग्येन आशायाः भावेन च चिह्नितम् अस्ति अस्य संघर्षस्य परिणामस्य अन्तर्राष्ट्रीयसम्बन्धानां, वैश्विकसुरक्षायाः, शान्तिस्य एव स्वभावस्य च कृते दूरगामी परिणामाः भविष्यन्ति इति न संशयः