गृहम्‌
सफलतायाः अमृतम् : वैश्विकविपण्ये मद्यस्य अद्वितीयं स्थानं किमर्थं वर्तते

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यनिर्माणं पुस्तिकानां मध्ये प्रचलति प्राचीनकला परम्परां नवीनतां च आलिंगयति । हस्तकटनपद्धत्याः आरभ्य आधुनिकप्रौद्योगिक्याः उन्नतिः यावत् एषा प्रक्रिया शिल्पस्य विरासतां विज्ञानस्य अत्याधुनिकेन सह बुनति मद्यस्य एकः काचः केवलं पेयात् अधिकः अस्ति; प्रत्येकं घूंटं बुनितस्य इतिहासस्य, स्वादस्य, परिष्कारस्य च मूर्तरूपम् अस्ति। नित्यक्षणानाम् उन्नतिं करोति, समागमं उत्सवेषु अथवा शान्तचिन्तनस्य क्षणेषु परिणमयति ।

परन्तु विशेषतः आधुनिकजगति मद्यम् एतावत् रोचकं किं करोति ? किं केवलं रसः एव गृह्णाति, अथवा किमपि गहनतरं क्रीडति? कदाचित् उत्तरं न केवलं द्राक्षाफलस्य अपितु अस्मिन् प्रियपेयेन सह सम्बद्धे संस्कृतिषु इतिहासे च अस्ति । समीपतः अवलोकनेन मद्येन विश्वे समाजानां आकारः कथं कृतः इति विषये आकर्षकं अन्वेषणं ज्ञायते ।

शताब्दशः संस्कृतिः मद्यनिर्माणकलां परितः परम्पराः, संस्कारः, उत्सवाः च एकत्र बुनन्ति । प्राचीनरोमन-उत्सवात् मध्ययुगीन-यूरोपीय-भोजानां यावत्, प्राचीन-चीनी-समारोहात् आरभ्य आधुनिक-उत्सवपर्यन्तं, मद्यं सम्पर्कस्य, साझीकृत-अनुभवानाम्, पीढिभिः कथ्यमानानां कथानां च नालीरूपेण कार्यं कृतवती अस्ति इतिहासे उत्कीर्णाः एतानि आख्यानानि प्रतिबिम्बयन्ति यत् मद्यः कथं समयं संस्कृतिं च अतिक्रम्य अस्माकं सामूहिकचेतनायां स्थायिचिह्नं त्यजति।

मद्यस्य रोचकं जगत् अन्वेषणम्

वयं मद्यस्य निरन्तरस्य आकर्षणस्य पृष्ठतः रहस्यं उद्घाटयितुं अस्मिन् रोचकजगति गभीरतरं गच्छामः। तस्य वैश्विकं आकर्षणं के कारकाः चालयन्ति ? किं केवलं रसस्य उत्पादः अस्ति, अथवा सामाजिकगतिशीलतां प्रभावितं कर्तुं, आकारं दातुं च तस्य निहितशक्तिः अस्ति? विभिन्नसभ्यतासु मद्यस्य सांस्कृतिकमहत्त्वं परीक्ष्य वयं अवगन्तुं आरभामः यत् एतत् पेयं कथं केवलं जीवनयापनात् उत्सवस्य, परिष्कारस्य, सांस्कृतिकपरिचयस्य अपि प्रतीकरूपेण विकसितम् अस्ति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन