한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकः घूंटः भवन्तं भिन्नसमये स्थाने च परिवहनं कर्तुं शक्नोति, तस्य सांस्कृतिकमहत्त्वस्य व्यक्तिगतकथाकथनस्य च सह संलग्नतायै आमन्त्रयति । रात्रिभोजपार्टिषु साझापुटं केवलं पोषणात् अधिकं भवति; संभाषणस्य, हास्यस्य, सम्पर्कस्य च आमन्त्रणम् अस्ति। एकस्य विंटेज-बॉर्डो-नगरस्य समृद्धिः प्रोवेन्स्-नगरस्य पारिवारिकसमागमस्य स्मृतयः मनसि जनयति; पूर्णशरीरस्य जिन्फैण्डेल् इत्यस्य साहसिकाः स्वराः अस्तं गच्छन् सूर्यस्य अधः कैलिफोर्निया-द्राक्षाक्षेत्राणां उष्णतां उद्दीपयन्ति ।
मद्यस्य अनुभवस्य क्रिया परिवर्तनस्य आलिंगनं परिवर्तनस्य उत्सवस्य च विषयः अस्ति । यथा द्राक्षाफलं जटिलकिण्वनप्रक्रियाभिः द्रवसुवर्णस्य पुटरूपेण परिणमति तथा वयं सर्वे अपि कालान्तरेण विकसिताः भवेम मद्यं चिन्तनस्य उत्प्रेरकरूपेण कार्यं करोति, अस्मान् स्वयात्राणां चिन्तनं कर्तुं, जीवनस्य जटिलतायाः सह आगच्छन्तं वृद्धिं च प्रशंसितुं च शक्नोति ।
प्रत्येकं काचः न केवलं रसस्य अपितु तया आह्वयति स्मृतीनां च विरामं, चिन्तनं, आस्वादनं च कर्तुं अवसरं धारयति । वयं स्वादानाम् अस्मिन् जगति आकृष्टाः स्मः यतोहि एतत् अस्माकं स्वकीयानां व्यक्तिगतयात्राणां प्रतिध्वनिं करोति - आशावादस्य मधुरस्वरात् आरभ्य शोकस्य कटुमधुरस्य ताङ्गपर्यन्तं, मद्यं जीवनस्य अनुभवानां पूर्णवर्णक्रमं आलिंगयितुं कैनवासं प्रदाति।