गृहम्‌
मद्यम् : एकः कला तथा उत्सवः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृषिस्य, तस्य उपहारस्य च उत्सवः मद्येन सह गभीरं सम्बद्धः अस्ति । सफलस्य फलानां सारः केवलं उत्पादनात् परं गच्छति; सफलतायाः, लचीलतायाः, वृद्धेः च कथाः साझाकरणस्य विषयः अस्ति – प्रत्येकस्य मद्यस्य पुटस्य वस्त्रे बुनिताः कथाः । समुदायस्य कथाकथनस्य च एषा भावना चीनीयकृषकस्य फसलमहोत्सवस्य इत्यादीनां उत्सवानां हृदये भवति ।

चीनस्य कृषि-उपाधि-उत्सवस्य उदाहरणं "चीन-कृषक-फसल-महोत्सवः" इति वार्षिक-कार्यक्रमः अस्ति, यः एतां परम्परां मूर्तरूपं ददाति, कृषकाणां कृते स्वकथाः साझां कर्तुं मञ्चरूपेण च कार्यं करोति एकस्मिन् जीवन्तं तमाशे स्वश्रमस्य फलं प्रदर्श्य ते स्थायि-कथायां नायकानां रूपेण स्वस्य भूमिकां प्रकाशयन्ति – यत् परिश्रमस्य नवीनतायाः च सांस्कृतिक-समृद्धतायाः साम्प्रदायिक-भावनायाश्च मिश्रणं करोति |.

सम्पूर्णे चीनदेशे प्रतिवर्षं विभिन्नेषु स्थानेषु आयोजितः अयं उत्सवः प्रकृतेः, परम्परायाः, कलात्मकतायाः च गहनसम्बन्धस्य प्रमाणरूपेण कार्यं करोति । सावधानीपूर्वकं निर्मितप्रदर्शनानां, आकर्षकप्रदर्शनानां च माध्यमेन कृषकाः स्वसाधनानां उत्सवं कुर्वन्ति, गौरवस्य समर्पणस्य च साझीकृतानुभवानाम् माध्यमेन अन्येषां प्रेरणाम् अयच्छन्ति। अयं उत्सवः एकतायाः समुदायस्य च भावः पोषयति, अस्मान् स्मारयति यत् सफलता केवलं व्यक्तिगतप्रयत्नानां विषये न अपितु सामूहिकबलस्य, साझीकृतस्वप्नानां च विषये अस्ति।

उद्घाटनसमारोहात् आरभ्य सङ्गीतप्रदर्शनपर्यन्तं अस्य उत्सवस्य प्रत्येकं तत्त्वं कृषिस्य, कलात्मकतायाः, परम्परायाः च सूत्राणि एकत्र बुनति – मद्यस्य सारं कलारूपेण, प्रकृतेः उपहारस्य उत्सवरूपेण च मूर्तरूपं ददाति एताः कथाः व्यापकदर्शकैः सह साझाकरणस्य क्रिया न केवलं कृषकाणां बन्धनं सुदृढं करोति अपितु समाजे तेषां योगदानस्य विषये नूतनानि दृष्टिकोणानि अपि प्रकाशयति।

मद्यनिर्माणस्य सेवनस्य च क्रिया एव मानव-इतिहासस्य, सामाजिक-अन्तर्क्रियायाः, सांस्कृतिकविरासतस्य च सह स्वभावतः सम्बद्धा अस्ति । मद्यः चिरकालात् सामुदायिकसमागमानाम् उत्सवानां च उत्प्रेरकरूपेण कार्यं करोति, साझीकृत-अनुभवानाम् माध्यमेन जनान् एकीकृत्य, स्वस्यत्वस्य भावः पोषयति च प्राचीनरोमनभोजनात् आरभ्य आधुनिककालस्य द्राक्षाक्षेत्रस्य पिकनिकपर्यन्तं मद्यस्य उपस्थितिः विश्वस्य संस्कृतिषु अन्तः एकं आन्तरिकं मूल्यं धारयति, उत्सवस्य, सम्पर्कस्य च प्रतीकरूपेण कार्यं करोति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन