한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यं केवलं पेयम् एव नास्ति; इन्द्रिय-अनुभवानाम् यात्रा, परम्परायाः उत्सवः, विश्वस्य विविध-पाक-विरासतस्य खिडकी च अस्ति । स्वादानाम् जटिलः अन्तरक्रियाः द्राक्षाविविधतायाः उपरि निर्भरं भवति – एकः कैबेर्नेट् सौविग्नोन् स्वस्य लक्षणीयसंरचनायाः सह साहसिकं रक्तमद्यं प्रदाति, यदा तु कुरकुरा शार्डोने मुखे स्फुरति इति स्फूर्तिदायकं श्वेतम् अनुभवं प्रदाति
एकान्ते आनन्दितः वा भोजनेन सह युग्मितः वा, मद्यः नित्यक्षणानाम्, भव्य-उत्सवानां च समानरूपेण उन्नतिं करोति । मित्रैः सह आकस्मिकसमागमात् आरभ्य औपचारिकभोजनपर्यन्तं, साधारणभोजनं असाधारणानुभवरूपेण परिणमयति, प्रत्येकं समागमस्य गभीरताम् अयच्छति । स्पार्कलिंग शैम्पेनतः दृढं पोर्ट् वाइनपर्यन्तं, विविधानां विस्तृतसरणी व्यक्तिगतप्राथमिकतानां पूर्तिं करोति, यत् प्रत्येकस्य अवसरस्य कृते सम्यक् मेलनं सुनिश्चितं करोति।
मद्यस्य जगत् विशालं विविधं च अस्ति, यत् मानव-इतिहासस्य एव समृद्धिम् प्रतिध्वनयति । मद्यनिर्माणविधिः शताब्दशः विकसिता अस्ति, प्रत्येकं पीढी स्वस्य स्पर्शं योजयति । प्राचीनसभ्यताः मद्यं पवित्रं उपहाररूपेण पूजयन्ति स्म, आधुनिकनवीनताः तु अधिकपरिष्कृतं मिश्रणं शिल्पं कर्तुं आणविकविज्ञानस्य गभीरतरं गच्छन्ति । युगपर्यन्तं मद्यं उत्सवस्य, सामिषस्य च प्रतीकं भवति – संस्कृतिषु जनान् एकीकृत्य, मतभेदानाम् सेतुबन्धनं कृत्वा, सम्पर्कस्य पोषणं च करोति ।
मद्यस्य एकः विश्वः : तस्य समृद्धस्य इतिहासस्य अन्वेषणम्
मद्यनिर्माणस्य मूलं सहस्राब्दपर्यन्तं प्रसृतं, अस्माकं इतिहासेन, सभ्यतायाः एव सारेन च सह सम्बद्धम् अस्ति । मिस्र-रोमन-इत्यादीनां प्राचीनसभ्यताभिः फलेभ्यः मद्यस्य उत्पादनार्थं जटिलाः पद्धतयः विकसिताः, येन प्राकृतिकप्रक्रिया कलारूपेण परिणता । कालान्तरे विविधाः प्रदेशाः स्वकीयानां विशिष्टशैल्याः परिष्कारं कृतवन्तः, यस्य परिणामेण मद्यस्य विशालः टेपेस्ट्री अभवत् यत् कस्यचित् स्थानस्य परम्परायाः संस्कृतिस्य च विषये बहुधा वदति
अस्मिन् जगति यात्रा आरब्धा एव अस्ति; तत्र विशालता अद्यापि अन्वेष्टव्या अस्ति। कैलिफोर्निया-देशस्य सूर्य्यप्रकाशयुक्तेभ्यः द्राक्षाक्षेत्रेभ्यः आरभ्य टस्कनी-नगरस्य लसत्पर्वतपर्यन्तं प्रत्येकं प्रदेशं स्वकीया विशिष्टशैल्याः, हस्ताक्षरमद्यस्य च गर्वम् करोति । प्रत्येकं घूंटं कथां वहति, प्राचीनद्राक्षाक्षेत्राणां कुहूकुहूकथाः, लतासु प्रवृत्ताः समर्पिताः हस्ताः, सिद्ध्यर्थं प्रयतमानानां मद्यनिर्मातृणां पीढयः च वहन्ति
भवान् बोर्डो-नगरस्य साहसिकं साहसं वा बर्गण्डी-नगरस्य सुकुमारं लालित्यं वा रोचते वा, मद्यस्य जगति भवतः अन्वेषणं स्वयमेव एकं साहसिकं कार्यम् अस्ति । प्रत्येकं शीशी एकं अद्वितीयं यात्रां प्रददाति, प्रत्येकं घूंटेन सह गुप्तस्वादं मनोहरगन्धं च प्रकाशयति, अस्मान् स्मारयति यत् जीवनस्य महान् निधिः प्रायः अस्माकं स्वमार्गेषु एव प्राप्यते – क्षणेषु वयं स्वादं लभामः, स्मृतयः वयं निर्मामः, साझीकृतप्रेमद्वारा अन्यैः सह सम्पर्कं च निर्मामः | मद्यस्य मायायाः कृते।