한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यं केवलं पेयात् अधिकम् अस्ति; इतिहासस्य, परम्परायाः, सांस्कृतिकसमृद्धेः च मूर्तरूपम् अस्ति । कालान्तरे प्रदेशेषु च मद्यनिर्माणस्य अभ्यासः, तकनीकाः च विकसिताः सन्ति । प्राचीनकाले द्राक्षामद्याः सम्भवतः आवश्यकतायाः कारणात् जायन्ते स्म – फलस्य संरक्षणस्य, जीवनयापनस्य च साधनम् । परन्तु यथा यथा मानवता प्रगतवती तथा तथा मद्यः पूज्यप्रतीकरूपेण परिणमति स्म । संस्कारैः, उत्सवैः, कथाकथनैः च जटिलतया सम्बद्धः अभवत् - प्रत्येकं पुटं गतशताब्दीनां कथाः कुहूकुहू करोति स्म ।
प्राचीनसभ्यतासु दृश्यमानेषु जटिलपरम्परासु मद्यनिर्माणस्य विकासः स्पष्टः अस्ति । रोमन्-जनाः स्वमन्दिरेषु मद्यनिर्माण-समारोहं कुर्वन्ति स्म, मिस्र-देशस्य जनाः तु देवताभ्यः अर्पणरूपेण तस्य उपयोगं कुर्वन्ति स्म । चीनस्य समृद्धे इतिहासे महत्त्वपूर्णेषु उत्सवेषु, संस्कारेषु च प्राचीनमद्यपदार्थाः परोक्ष्यन्ते स्म, येन सांस्कृतिकप्रथासु अमिटं चिह्नं त्यजन्ति स्म ।
ऐतिहासिकमहत्त्वात् परं आधुनिकसमाजस्य मद्यस्य महत्त्वपूर्णा भूमिका अद्यापि वर्तते । विश्वे मद्यनिर्मातारः उत्तमविन्टेज्-निर्माणे सीमां निरन्तरं धक्कायन्ति, नूतनानां द्राक्षाप्रकारानाम्, तकनीकानां च प्रयोगं कुर्वन्ति । जैविकद्राक्षाक्षेत्रात् आरभ्य नवीनकिण्वनविधिपर्यन्तं अद्यत्वे मद्यनिर्माणं नवीनतायाः, प्रकृतेः उपहारस्य गहनसम्मानेन च चालितम् अस्ति ।
मद्यस्य कथा केवलं अन्तिम-उत्पादात् परं गच्छति; मानवीयचातुर्यं स्मृतीनां संरक्षणस्य इच्छां च वदति। अन्तिमेषु दशकेषु मद्यनिर्माणे स्थायित्वस्य विषये ध्यानं दत्तं भवति, यस्य उद्देश्यं पर्यावरणीयप्रभावं न्यूनीकर्तुं भवति, तथा च अधिकतमं उपजं भवति नूतनाः पीढयः अस्याः यात्रायाः आरम्भं कुर्वन्तः, आनन्ददायकाः, उत्तरदायी च मद्यपदार्थाः निर्मातुं प्रयतन्ते इति जगत् पश्यति ।
मद्यस्य विरासतः निरन्तरं प्रकटितः अस्ति, कालस्य संस्कृतिस्य च माध्यमेन स्वस्य जादूं बुनति।