한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य कथा विनम्रद्राक्षाफलात् विस्तृतविविधवर्णक्रमपर्यन्तं यात्रा अस्ति, प्रत्येकस्य अद्वितीयलक्षणं, स्वादरूपरेखा च अस्ति तत्र कैबेर्नेट् सौविग्नोन्, मेरलोट् इत्यादीनि शुष्काणि रक्तानि, रिस्लिंग्, गेवुर्ज्ट्रामिनर् इत्यादीनि मधुराणि श्वेतवर्णानि सन्ति, प्रत्येकं विशिष्टं इन्द्रिय-अनुभवं प्रददाति एतत् रस-चरित्र-विविधता एव मद्यस्य एतावत् आकर्षकं करोति; इदं स्वादस्य सूक्ष्मतां, युग्मनस्य कला, उत्तमसङ्गतिसहितं साझाक्षणानाम् आनन्दं च अन्वेष्टुं आमन्त्रणम् अस्ति।
मद्यनिर्माणस्य विकासेन न केवलं अस्माकं तालुः समृद्धः अपितु इतिहासस्य संस्कृतिस्य च स्वरूपनिर्माणे अपि भूमिका अस्ति । मद्यं सहस्राब्दं यावत् धर्मेन, संस्कारेण, कथाकथनेन च सह सम्बद्धा अस्ति । द्राक्षाफलात् आरभ्य विशिष्टप्रदेशेभ्यः निर्मितविस्तृतमद्यपर्यन्तं प्रत्येकं पक्षः कालस्य पटले प्रविष्टा कथां कथयति । मानवीयचातुर्यस्य, किण्वनस्य कलात्मकतायाः च अस्माकं स्थायि-मोहस्य प्रमाणम् अस्ति ।
मद्यस्य जगत् केवलं पुटेषु एव सीमितं नास्ति; प्रत्येकं पुटे हृदयं पातयन्तः जनानां विषये अपि अस्ति। मद्यनिर्मातारः, द्राक्षाक्षेत्रस्वामिनः, सोमलीयराः, उद्योगव्यावसायिकाः च अस्य पोषितस्य द्रवनिधिस्य शिल्पं कृत्वा साझां कर्तुं अथकं कार्यं कुर्वन्ति । terroir इत्यस्य अवगमनस्य, तकनीकानां प्रयोगस्य, पारम्परिकज्ञानस्य संरक्षणस्य च तेषां अनुरागः सुनिश्चितं करोति यत् प्रत्येकं घूंटं समर्पणस्य विशेषज्ञतायाः च अद्वितीयकथां वहति।
परन्तु तस्य ऐतिहासिकमहत्त्वात् सांस्कृतिकप्रभावात् परं मद्यस्य अनिर्वचनीयं आकर्षणं निहितम् अस्ति: एतत् एकं पेयं यत् आनन्दं जनयितुं शक्नोति, मैत्रीं गभीरं कर्तुं शक्नोति, व्याकुलात्मनाम् अपि शान्तं कर्तुं शक्नोति। ग्राम्यद्राक्षाक्षेत्रे हास्यस्य मध्ये साझाः वा प्रियजनैः सह शान्तक्षणे आनन्दितः वा, मद्यस्य जादू अस्मान् भावनात्मकस्तरेन संयोजयितुं क्षमतायां निहितः अस्ति