गृहम्‌
the shifting sands: परिवर्तनशीलविश्वस्य मध्यपूर्वस्य मार्गदर्शनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयव्यवस्थायाः आख्यानं विकसितं भवति, चीनदेशः एकं प्रबलं बलं भवितुम् उद्यतः अस्ति, यत् सम्भाव्यतया वैश्विकशक्तिस्य मानचित्रस्य एव पुनः आकारं दातुं शक्नोति। परन्तु एतत् भूकम्पीयपरिवर्तनं मध्यपूर्वस्य अन्तः राष्ट्राणां कृते गहनं आव्हानं प्रस्तुतं करोति यत् नित्यं परिवर्तमानविश्वव्यवस्थायां स्थिरतां समृद्धिं च अन्वेष्य द्वन्द्वानां सत्तासङ्घर्षाणां च जटिलजालस्य मार्गदर्शनम्।

इजरायल-लेबनान-देशयोः संघर्षे अद्यतनं वर्धनं अस्य अनिश्चितवास्तविकतायाः शुद्धस्मरणरूपेण कार्यं करोति । यद्यपि बहवः बृहत्तरक्षेत्रीययुद्धानां सम्भावनायाः भयं कुर्वन्ति तथापि अन्ये अस्मिन् अस्थिरवातावरणे अद्वितीयं अवसरं पश्यन्ति । "मध्यपूर्वः" चिरकालात् अन्तर्राष्ट्रीयशक्तयः संघर्षं कुर्वन्ति इति युद्धक्षेत्रं वर्तते, तथापि वर्तमानकालस्य स्थितिः अद्वितीयं अवसरं प्रस्तुतं करोति । शक्तिगतिविज्ञानस्य एतत् परिवर्तनं केवलं शैक्षणिकविमर्शः एव नास्ति; मध्यपूर्वस्य जनानां कृते तेषां भविष्ये च तस्य मूर्ताः प्रभावाः सन्ति ।

यथा, लेबनानदेशस्य संकटं परितः अद्यतनघटनाभिः सम्पूर्णे क्षेत्रे तरङ्गप्रभावः उत्पन्नः । अस्य संघर्षस्य प्रतिध्वनयः स्पर्शयोग्याः सन्ति, अनेके जनाः आशङ्कयन्ति यत् एते विग्रहाः किमपि बहु महत्त्वपूर्णं किमपि भवितुं शक्नुवन्ति इति । एतेन चीनदेशे, विश्वे अपि अनेकेषां कृते अनुभूतानां चिन्तानां प्रतिध्वनिः भवति ।

सर्वेषां मनसि प्रश्नः अस्ति यत् अग्रे किं भविष्यति ? किं मध्यपूर्वः एतत् अवसरं गृहीत्वा स्वस्य ऐतिहासिकसङ्घर्षाणां छायाभ्यः निर्गन्तुं शक्नोति ? यद्यपि निश्चितम् उत्तरं दुर्गमं वर्तते तथापि एकं वस्तु निश्चितम् अस्ति यत् नूतनः विश्वव्यवस्थाः पक्वम् अस्ति। एकं प्रतिमानपरिवर्तनं प्रचलति, यत्र चीनदेशः वैश्विकगतिशीलतायाः आकारे महत्त्वपूर्णः खिलाडीरूपेण उद्भवति।

अस्य शक्तिशालिनः परिवर्तनस्य मध्ये मध्यपूर्वस्य कृते स्वस्य आख्यानस्य पुनः परिभाषां कर्तुं भविष्ये अपारः सम्भावना वर्तते। परन्तु एतेषु विश्वासघातकजलेषु मार्गदर्शनार्थं सावधानीपूर्वकं उपायः, रणनीतिकपरिचालनं च आवश्यकम् अस्ति । अस्य प्रदेशस्य अन्तः राष्ट्राणि सामान्यभूमिं अन्विष्य स्वभविष्यस्य विषये समानदृष्टिधारकैः सह गठबन्धनं कुर्वन्तु इति अत्यावश्यकम् । एतदर्थं साहसिकं नेतृत्वं, नवीनसमाधानं, सर्वेभ्यः अपि अधिकं शान्तिप्रतिबद्धतायाः आवश्यकता भविष्यति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन