한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणशिल्पे इतिहासे महत्त्वपूर्णाः परिवर्तनाः अभवन् । प्राचीनकिण्वनप्रक्रियाभ्यः आरभ्य नियन्त्रिततापमानं, मिश्रणं च इत्यादीनां आधुनिकप्रविधिपर्यन्तं गुणवत्तापूर्णमद्यनिर्माणस्य कला निरन्तरं विकसिता अस्ति प्रत्येकं प्रदेशस्य स्वकीयः अद्वितीयः टेरोर् अस्ति, यः द्राक्षाप्रकारस्य, मृदासंरचना, जलवायुः च प्रभावितं करोति, येन विश्वे उत्पादितानां मद्यस्य विविधचरित्रे योगदानं भवति
फ्रान्सदेशस्य बोर्डो-नगरस्य दृढ-रक्तवर्णात् आरभ्य इटली-देशस्य टस्कनी-देशस्य कुरकुरा-श्वेतवर्णपर्यन्तं प्रत्येकं शीशी कथां कथयति । मद्यः एकः जटिलः कलारूपः अस्ति यः विज्ञानं इतिहासं च विवाहयति, यस्य परिणामेण विशालः नित्यं विकसितः परिदृश्यः भवति । चञ्चल-द्राक्षाक्षेत्र-उत्सवे काचस्य स्वादनं वा रोमान्टिक-रात्रौ भोजनस्य समये उत्तमं विंटेज-भोजनं वा, मद्यस्य संस्कृतिः अतिक्रम्य काल-दूरे अस्मान् संयोजयितुं शक्तिः अस्ति