한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य प्रभावः केवलं भोगं अतिक्रमयति; इतिहासस्य, संस्कृतिस्य, मानवसम्बन्धस्य च टेपेस्ट्री-मध्ये स्वयमेव बुनति । प्राचीनसभ्यताः संस्कारेषु, अनुष्ठानेषु च मद्यस्य महत्त्वपूर्णतत्त्वत्वेन पूजयन्ति स्म । शताब्दशः सभ्यतानां स्वरूपनिर्माणे, कला, साहित्यं, दैनन्दिनजीवनमपि प्रभावितं कर्तुं च अस्य महत्त्वपूर्णा भूमिका अस्ति । अद्यत्वे मद्यः आत्मीयसमागमात् भव्यपाकानुभवपर्यन्तं उत्सवानां अत्यावश्यकः भागः अस्ति, सांस्कृतिकपरम्परासु व्यक्तिगतक्षणेषु च स्वस्य चिह्नं त्यक्त्वा एककाचरूपेण आस्वादितः वा बहुभोजनभोजनेन सह सावधानीपूर्वकं युग्मितः वा, मद्यस्य विरासतः युगपर्यन्तं प्रतिध्वनितुं शक्नोति
मद्यनिर्माणप्रविधिनां विकासेन स्वादरूपरेखासु अधिकं अन्वेषणं प्रयोगं च कर्तुं शक्यते । ग्राम्य-कृषि-मेज-मद्यतः आरभ्य जटिल-परिष्कृत-मिश्रण-पर्यन्तं मद्यस्य जगत् प्रत्येकस्य तालुस्य कृते किमपि प्रदाति । द्राक्षाफलात् काचपर्यन्तं यात्रा मानवीयचातुर्यस्य कलात्मकतायाः च प्रमाणम् अस्ति, विनयशीलसामग्रीणां बहुमुखी प्रियं पेयं परिणमयति
सम्पूर्णे विश्वे विविधाः संस्कृतिः अद्वितीयरीत्या मद्यस्य उत्सवं कुर्वन्ति । टस्कानी-देशस्य जीवन्तपर्वतः आरभ्य प्राचीनचीनस्य प्राचीनपरम्परापर्यन्तं मद्यस्य आकर्षणं हृदयं मनः च आकर्षयति एव । अस्य बहुमुखी प्रतिभा भौगोलिकसीमानां सांस्कृतिकभेदानाञ्च अतिक्रमणं करोति; सभ्यतानां संयोजनं कृत्वा आनन्दस्य उत्सवस्य च साझीकृतक्षणान् स्फुरयति इति कालपर्यन्तं बुनितः सामान्यसूत्रः।
मद्यस्य ऐतिहासिकं महत्त्वं अनिर्वचनीयम् अस्ति, यत् विभिन्नसभ्यतासु संस्कृतिषु च शताब्दपूर्वं प्रचलति । प्राचीनसंस्कारेषु, अनुष्ठानेषु च महत्त्वपूर्णघटकरूपेण कार्यं कृतवान्, सामाजिकसंरचनानां विकासे महत्त्वपूर्णां भूमिकां निर्वहति स्म, विश्वे जनानां कृते अद्यापि अयं आलिंगितः अस्ति अस्य प्रभावः मानवसमाजस्य प्रत्येकं पक्षे व्याप्तः अस्ति, कलात्मकप्रयत्नाः, साहित्यं, अस्माकं दैनन्दिनजीवनमपि प्रभावितं करोति ।
मद्यस्य स्थायि आकर्षणं न केवलं तस्य अद्वितीयस्वादेषु अपितु समयं स्थानं च अतिक्रम्य व्यक्तिनां संस्कृतिनां च मध्ये सम्बन्धं निर्मातुं क्षमतायां अपि निहितम् अस्ति उत्सवस्य शक्तिशाली प्रतीकं, साझीकृतानुभवानाम् पात्रं, मानवजीवनस्य समृद्धेः विविधतायाः च मूर्तरूपं च कार्यं करोति । एकान्तवासस्य रूपेण आनन्दितः वा भव्योत्सवस्य केन्द्रतत्त्वरूपेण वा, मद्यः अस्माकं इतिहासस्य सांस्कृतिकविरासतां च अत्यावश्यकः भागः अस्ति