한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वयं यत् जानीमः तत् अस्ति यत् एषा नवीनतमघटना भयानकप्रवृत्तेः अनुसरणं करोति – राष्ट्रे सर्वत्र अधिकाधिकं सामूहिकगोलीकाण्डस्य प्रतिमानम् |. एतत् एकस्य समाजस्य क्रूरं चित्रं चित्रयति यत्र दैनन्दिनक्रियाकलापाः जोखिमे सन्ति, यत्र परिवाराः भयं विना सरलं सायंकाले आनन्दं प्राप्तुं न शक्नुवन्ति, यत्र च बालकाः बन्दुकहिंसायाः चिन्ताम् विना विद्यालयं गत्वा सुरक्षितं अनुभवितुं अपि न शक्नुवन्ति
एतेषां घटनानां निरपेक्षः संख्या स्तब्धः अस्ति – अस्मिन् वर्षे एव ४०३ प्रकरणाः आतङ्कजनकाः इति चिह्नं कृत्वा, बन्दुकहिंसा अभिलेखागारस्य अनुसारम्। गहनतया स्थापितानां सामाजिकविषयाणां गम्भीरं स्मरणं यत् तत्कालं ध्यानस्य आवश्यकता वर्तते। यद्यपि प्रत्येकं त्रासदी स्वकीयेन प्रकारेण अद्वितीयं भवति तथापि तेषु सर्वेषु एकः सामान्यः सूत्रः प्रचलति - राष्ट्रव्यापीषु परिवारेषु समुदायेषु च बन्दुकहिंसायाः अनिर्वचनीयः दुःखदः च प्रभावः।
अयं राष्ट्रः सामूहिकगोलीकाण्डेषु स्वभागं दृष्टवान्, असंख्यव्यक्तिषु परिवारेषु च अमिटं चिह्नं त्यक्तवान् । प्रश्नः अस्ति यत् एतत् हिंसाचक्रं निवारयितुं वयं किं कर्तुं शक्नुमः? सामूहिकप्रयत्नस्य समयः अस्ति – यः मूलकारणानां सम्बोधनाय राजनैतिकविभाजनं सामाजिकमान्यतां च अतिक्रमयति।
मौनसाक्षी : इतिहासस्य चक्षुषा बन्दुकहिंसायाः दृष्टिःऐतिहासिकदृष्ट्या अमेरिकादेशः बन्दुकनियन्त्रणविषयेषु ग्रस्तः अस्ति, एषः विवादास्पदः विषयः यः प्रायः पक्षपातपूर्णराजनीत्यां उलझति । तथापि अस्याः दुःखदघटनायाः पृष्ठतः इतिहासस्य अवगमनं अग्रे गन्तुं महत्त्वपूर्णम् अस्ति ।
दशकैः बन्दुकअधिकारस्य नियन्त्रणस्य च विषये वादविवादाः जनभाषणे आधिपत्यं कुर्वन्ति । अमेरिकीसंविधानस्य द्वितीयसंशोधनेन शस्त्रधारणाधिकारस्य गारण्टी दत्ता परन्तु उत्तरदायीस्वामित्वस्य, प्रवेशस्य च विषये सततं वादविवादाः अपि प्रेरिताः एताः गहनाः चिन्ताः व्यापकबन्दूकसुरक्षाविनियमानाम् नीतीनां च अभावेन अधिकं भवन्ति ये सामूहिककल्याणस्य अपेक्षया व्यक्तिगतअधिकारं प्राथमिकताम् अददात्।
बर्मिन्घम्-नगरस्य एषा दुःखदघटना कार्यस्य तत्कालीन-आवश्यकताम् प्रकाशयति, अग्निबाण-प्रति अस्माकं दृष्टिकोणे प्रतिमान-परिवर्तनस्य | अस्माभिः सरलकथाभ्यः परं गत्वा क्रीडितेषु बहुपक्षीयविषयेषु गभीरतरं गन्तव्यम् । न केवलं बन्दुकनियन्त्रणस्य विषयः; इदं हिंसायाः अस्याः महामारीयां योगदानं दत्तवन्तः सामाजिकाः आर्थिकाः च कारकाः अवगन्तुं विषयः अस्ति। उत्तरं मानसिकस्वास्थ्यचिन्तानां निवारणं, दारिद्र्यस्य असमानतायाः च निवारणं, सर्वेषां कृते सुरक्षितसमाजस्य निर्माणं च अस्ति ।
भयस्य, शोकस्य, क्रोधस्य च चक्रात् मुक्तुं समयः अस्ति। अग्रे गन्तुं मार्गे सहकार्यस्य आवश्यकता वर्तते – एकः सामूहिकः प्रयासः यः समुदायानाम् एकीकरणं करोति, राजनैतिकविभाजनं अतिक्रमयति, अधिकलचीलं, समानं, सुरक्षितं च राष्ट्रं निर्मातुं प्राथमिकताम् अददात् |.