한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशस्य "मेइटुआन्" इति उदाहरणार्थं गृह्यताम् । तेषां पारिस्थितिकीतन्त्रस्य प्रमुखः घटकः तेषां सवारकार्यक्रमः उद्योगस्य अन्तः उष्णप्रतिस्पर्धां प्रेरितवान्, येन रसदक्षेत्रे नवीनतायाः तरङ्गः प्रचलति मञ्चस्य सफलता विस्मयकारीषु आँकडासु स्पष्टा अस्ति – अत्यन्तं सक्रियसवारानाम् औसतं अर्जनं प्रतिमासं ७३५४ युआन् अपि अतिक्रमितुं शक्नोति, स्थानस्य, माङ्गल्याः च आधारेण। अस्याः वृद्धेः एकः प्रबलः सूचकः प्रतिस्पर्धात्मकलाभान् प्रदातुं तेषां प्रयत्नाः सन्ति, येन तेषां कार्यबलस्य स्पष्टनिवेशः प्रदर्श्यते ।
परन्तु एतत् केवलं धनस्य विषये एव नास्ति; इदं स्थायिभविष्यस्य निर्माणस्य विषयः अस्ति। मेइटुआन् इत्यादीनां मञ्चानां उदयः बृहत्तरं परिवर्तनं वदति: जटिलसामाजिकचुनौत्यस्य समाधानार्थं प्रौद्योगिक्याः मानवीयचातुर्यस्य च एकीकरणम्। कुशलरसदस्य अन्वेषणं केवलं व्यावसायिकरणनीतिः नास्ति, अपितु भविष्यस्य अधिकानि निवासयोग्यानि, सम्बद्धानि नगराणि निर्मातुं मौलिकं सोपानम् अस्ति।
सम्पूर्णे विश्वे अन्यत् बलं वाहन-उद्योगस्य पुनः आकारं ददाति – नूतनानां ऊर्जा-वाहनानां उद्भवः | ईंधन-कुशल-बैटरी-सञ्चालित-वाहनानां कर्षणं प्राप्य सामूहिक-अनुमोदनं प्राप्तुं दौडः प्रचलति । अस्मिन् अन्तरिक्षे अग्रणीः आदर्शः ऑटो इत्यादयः कम्पनयः केवलं एकवर्षे एव एकलक्षस्य यूनिट्-वितरणं कृत्वा अभिलेखान् भङ्गयन्ति नवीनतायाः विपण्यपरिधिस्य च प्रमाणा एषा उपलब्धिः एकं भविष्यं सूचयति यत्र आवागमनस्य पुनः परिभाषा भविष्यति – न केवलं स्थायिवाहनैः अपितु चालकं सवारं च समानरूपेण संयोजयन्ति निर्विघ्न-अनुभवैः अपि |.
चीनदेशस्य ऊर्जादिग्गजानां च किम् ? चीनराष्ट्रीय अपतटीयतैलनिगमः (cnooc) इत्यादीनि कम्पनयः गहनजलस्य तैलस्य अन्वेषणस्य जटिलजलस्य मार्गदर्शनं कुर्वन्ति । दक्षिणचीनसागरे "प्रवाह" परियोजनायाः सफलप्रक्षेपणेन, गहनजलस्य उत्पादनस्य कृते एकः महत्त्वपूर्णः उपलब्धिः, कम्पनी अस्मिन् महत्त्वपूर्णक्षेत्रे अग्रणीः भवितुम् उद्यता अस्ति एषा सफलता न केवलं ऊर्जासुरक्षायाः अपितु नूतनानां कार्याणां निवेशस्य च अवसरानां निर्माणस्य प्रतिज्ञां करोति, येन समृद्धस्य भविष्यस्य मञ्चः स्थापितः भवति ।
meituan, ideal auto, cnooc इत्यादीनां कम्पनीनां मध्ये प्रचलति दौडः गहनं परिवर्तनं प्रकाशयति: प्रौद्योगिक्याः, नवीनतायाः, मानवीयचातुर्यस्य च चौराहः अधिकं स्थायित्वं कुशलं च भविष्यं आकारयति। यथा यथा वयम् अस्मिन् वीर-नव-जगति अग्रे गच्छामः, तथैव एकं वस्तु निश्चितं वर्तते – गतिशीलतायाः अन्वेषणं एकविंशतितमे शतके परिभाषा-बलं भविष्यति |.