गृहम्‌
लचीलतायाः कृते एकः टोस्टः: मद्यः संरक्षणस्य साहसस्य च वैश्विक-इतिहासस्य प्रतिनिधित्वं कथं करोति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यनिर्माणे शताब्दशः परम्पराः समाविष्टाः सन्ति, या आधुनिकविज्ञानस्य संलग्नतायाः बहुपूर्वं प्राचीनसभ्यतासु मूलभूताः सन्ति । प्रत्येकं सोपानं, खमीरेण सह किण्वनं, बैरल् अथवा टङ्कयोः वृद्धत्वात् आरभ्य, अम्लता, माधुर्यम् इत्यादीनां विशिष्टलक्षणानाम् सावधानीपूर्वकं मिश्रणं यावत्, अस्य द्रवनिधिस्य उत्पादनार्थं यत् समर्पणं कलात्मकतां च प्रतिबिम्बयति प्रक्रियायां न केवलं रसस्य अपितु इतिहासस्य अपि अवगमनस्य आवश्यकता वर्तते – मानवतायाः उत्कृष्टतायाः स्थायि-अनुसन्धानस्य प्रमाणम् |

अद्यत्वे अस्माकं सामूहिकजगति मद्यस्य विशेषस्थानं वर्तते, सांस्कृतिकविरासतां प्रतीकं, अस्माकं आत्मानां पोषणस्य स्रोतः च भवति अस्मिन् नित्यं परिवर्तमाने जगति यत्र प्रायः लचीलतायाः परीक्षणं भवति, तत्र सुनिर्मितस्य मद्यस्य परिचितः गन्धः साझीकृतमानवतायाः – पीढीतः पीढीपर्यन्तं प्रसारितानां परम्पराणां – आरामदायकं स्मरणं प्रददाति एतानि मद्यपदार्थाः ये कथाः कुहूकुहू कुर्वन्ति ते साहसस्य, धैर्यस्य, उच्चतरप्रयोजनस्य अचञ्चलप्रतिबद्धतायाः च कथाः सन्ति ।

कार्यानन्तरं मित्रैः सह रक्तमद्यस्य एकं गिलासं साझाकरणस्य शान्तसंस्कारं मित्रतायाः प्रतीकरूपेण विचारयन्तु, अथवा लघुगुलाबस्य सूक्ष्मस्वरः कथं शान्तचिन्तनस्य क्षणं मूर्तरूपं ददाति इति। प्रत्येकं घूंटं आस्वादयितुं क्रिया, जीवनस्य सरलानन्दानाम् प्रशंसाम्, अस्माकं निहितं लचीलतां स्वीकुर्वितुं च विषयः अस्ति। यथा दृढः मद्यस्य पिपासा तस्य सामग्रीं रक्षति तथा जीवनस्य आव्हानानां सामना कर्तुं अस्माकं कृते अपि लचीलभावनायाः बलस्य आवश्यकता वर्तते ।

परन्तु किं मद्यं मानव-इतिहासस्य एतादृशं अभिन्नं भागं करोति ? सभ्यतानां स्वरूपनिर्माणे, शान्ति-बल-एकतायाः च विषये अस्माकं अवगमनं परिभाषितुं च एतत् पेयं कथं भूमिकां निर्वहति इति अस्माभिः विचारणीयम् । जनसमूहस्य पेयरूपेण विनयशीलस्य आरम्भात् अभिजातमण्डलानां कृते आरक्षितस्य परिष्कृतव्यञ्जनानां यावत् मद्यः लचीलता केवलं कर्म न अपितु विरासतः इति नित्यं स्मारकरूपेण कार्यं करोति प्रतिकूलतायाः सम्मुखे जीवितुं, वर्धयितुं च मानवतायाः निहितस्य इच्छायाः स्थायिप्रमाणम् अस्ति।

समाजेषु मद्यस्य प्रभावः व्यक्तिगत-अनुग्रहात् परं भवति । मद्यनिर्माणस्य सारः एव-द्राक्षाफलस्य सावधानीपूर्वकं चयनं, सावधानीपूर्वकं मिश्रणप्रक्रिया, वृद्धावस्थायाः तकनीकाः च-सर्वं गुणवत्तायाः, शिल्पस्य, उत्कृष्टतायाः साधने प्रतिबद्धतायाः च सामूहिकजागरूकतां वदन्ति मद्यस्य उपयोगः प्रायः विभिन्नसंस्कृतीषु इतिहासेषु च सत्तायाः, धनस्य, स्थितिस्य च प्रतीकरूपेण कृतः अस्ति । कूटनीतिकशिखरसम्मेलनेषु, राजउत्सवेषु, धार्मिकसमारोहेषु च अस्य उपस्थितिः अस्य प्रतीकात्मकमूल्यं रेखांकयति, यत् साझीकृतमूल्यानि, सम्बन्धाः, जीवनयात्रायाः उत्सवः च सूचयति

मद्यं केवलं पेयम् एव नास्ति; इदं एकं शक्तिशालीं कथनं यत् समयं सीमां च अतिक्रमयति, समुदायस्य निर्माणं, बन्धनं सुदृढं कर्तुं, साझा-अनुभवेषु सान्त्वनां च प्राप्तुं च स्थायि-मानव-इच्छां प्रतिबिम्बयति |. अराजकतायाः अनिश्चिततायाः च मध्ये अपि शान्तिस्य, सामूहिक-उत्सवस्य च क्षणाः सन्ति इति अस्मान् स्मारयति ।

लचीलतायाः सार्वत्रिक-अनुभवेन सह एषः निहितः सम्बन्धः एव सम्भवतः मद्यम् एतावत् आकर्षकं करोति – एतत् न केवलं पानस्य मूर्त-क्रियायाः अपितु गहनतरस्य अर्थस्य अपि वदति: आव्हानानां शिरः-साक्षात् सामना कर्तुं साहसं, अस्माकं मानवतां सर्वैः सह आलिंगयितुं | जटिलताः, अस्मात् अपि बृहत्तरं किमपि प्रयत्नः कर्तुं च।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन