한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणं केवलं द्राक्षाफलस्य मिश्रणात् अधिकं भवति; इदं सावधानीपूर्वकं व्यवस्थितं यात्रा यत् पक्वफलस्य सावधानीपूर्वकं फलानां कटनेन आरभ्यते। ततः एतेभ्यः फलेभ्यः निष्कासितः रसः किण्वनस्य मायाद्वारा परिणतः भवति, यत्र खमीरः शर्करां मद्यरूपेण परिवर्तयितुं कार्यभारं गृह्णाति, अन्ततः असंख्यतालुषु आनन्दं जनयति इति आत्मानं प्राप्नोति फ्रान्स-इटली-देशयोः रोलिंग-पर्वतात् आरभ्य कैलिफोर्निया-देशस्य सूर्येण सिक्त-द्राक्षाक्षेत्राणि यावत्, विविध-प्रदेशेषु मद्यनिर्माण-परम्पराः समृद्धाः सन्ति, प्रत्येकस्य स्वकीयः अद्वितीयः उपायः अस्ति, यस्य परिणामेण मद्यस्य मनोहर-सरणिः भवति
दृश्यवैभवस्य उत्तमरसस्य च परं गहनतरं सत्यं निहितम् अस्ति – यत् मद्यस्य सेवनस्य सम्भाव्यलाभान् अनावरणं करोति । संशोधनेन ज्ञायते यत् मध्यमं सेवनं वस्तुतः अस्माकं स्वास्थ्याय लाभप्रदं भवितुम् अर्हति । अस्माकं हृदयस्य रक्षणात् आरभ्य अस्माकं मानसिककल्याणस्य बलं दातुं प्रमाणानि उत्तरदायित्वपूर्वकं मद्यस्य आनन्दस्य सकारात्मकप्रभावं प्रति सूचयन्ति। प्रकृतेः मानवकल्याणस्य च एषः जटिलः सम्बन्धः एव यथार्थतया अस्य पेयस्य एतावत् आकर्षकं करोति ।
परन्तु वैज्ञानिकचमत्कारात् परं गहनतरा कथा अस्ति : मद्यस्य एव परितः कला संस्कृतिः च। मद्यस्य युग्मीकरणं भोजनस्य अनुभवाय अतिरिक्तं आयामं प्रदाति, येन व्यक्तिगततालुः भोजनस्य पेयस्य च जटिलनृत्यस्य माध्यमेन स्वादसौहार्दने नूतनान् आयामान् आविष्कर्तुं शक्नोति इदं इन्द्रिय-अन्वेषणं भोजनं यथार्थतया विशेषं किमपि उन्नयति, प्रत्येकं अवसरं सरलसमागमात् रसस्य, साझीकृतक्षणस्य च उत्सवे परिणमयति ।
मद्यस्य जगत् विशालं, तस्य सामर्थ्यं असीमम्। यथा भवन्तः काचम् उत्थापयन्ति तथा इतिहासस्य समृद्धं टेपेस्ट्री तस्य सारं प्रविष्टं कल्पयतु, प्रत्येकं घूंटं पुस्तिकानां मध्ये कुहूकुहू कृताः कथाः स्वेन सह वहति अग्रिमे समये यदा भवन्तः एतस्य सुवर्णमृतस्य आनन्दं लभन्ते तदा केवलं स्वादनस्य अपेक्षया गभीरं गच्छन्तु – प्रत्येकस्य शीशकस्य पृष्ठतः कथां अन्वेषयन्तु, क्षणस्य स्वादनं कुर्वन्तु तथा च प्रत्येकं बिन्दुना सह प्रकटितस्य जादूस्य आनन्दं लभन्तु।