한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य यात्रा तस्य सारस्य अवगमनेन आरभ्यते – द्राक्षाफलस्य वा अन्यफलस्य रसात् उत्पन्नं किण्वितं पेयम् । शताब्दशः प्रसिद्धः अयं पेयः ग्रीस-रोम-आदिसभ्यताभ्यः सहस्रवर्षेभ्यः पूर्वं यावत् समृद्धः इतिहासः अस्ति । मद्यस्य स्थायि-आकर्षणं विविध-तालु-अवकाशानां पूर्तये तस्य क्षमतायां निहितं भवति, शैल्याः स्वादस्य च स्पेक्ट्रम्-प्रदानं करोति - cabernet sauvignon इत्यस्य दृढ-टैनिन्-तः आरभ्य chardonnay अथवा moscato-इत्यस्य ताजगी-नोट्-पर्यन्तं
मद्यस्य उत्पादनप्रक्रिया सावधानीपूर्वकं काल-सम्मानिता च भवति, यत्र द्राक्षाफलस्य कटनं, मर्दनं, किण्वनं, वृद्धत्वं, बाटलीकरणं च इति अनेकाः प्रमुखाः चरणाः सन्ति प्रत्येकं पदं अन्तिम-उत्पादस्य शिल्प-निर्माणे योगदानं ददाति, यत् अस्य प्रियस्य पेयस्य निर्माणे सम्बद्धस्य कलात्मकतायाः समर्पणस्य च प्रमाणम् अस्ति । मद्यस्य विरासतः तस्य भौतिकरूपात् परं विस्तृतः अस्ति; अस्मिन् पुस्तिकानां मध्ये प्रचलिताः कथाः, परम्पराः, सांस्कृतिकविरासतां च समाहिताः सन्ति ।
मद्यं केवलं पेयात् अधिकम् अस्ति; इतिहासेन परम्परायाश्च ओतप्रोतं सांस्कृतिकं प्रतीकम् अस्ति। भव्यभोजनात् आरभ्य आत्मीयसमागमपर्यन्तं मद्यस्य उत्सवेषु सर्वदा अभिन्नः भागः अस्ति, माइलस्टोन् चिह्नितः, मित्राणां परिवारस्य च मध्ये सम्पर्कं पोषयति च एतेषु क्षणेषु तस्य उपस्थितिः हास्यस्य, साझीकृतकथानां, उत्तमपेयस्य आनन्दस्य सरलसुखस्य च स्मृतयः उद्दीपयति ।
शताब्दशः विश्वे मद्यस्य सामाजिकवस्त्रे संलग्नता अस्ति । उत्सवस्य, स्मरणस्य, साझानुभवानाम् च प्रतीकम् अस्ति । विवाहस्य टोस्ट् वा मित्रैः सह सरलं रात्रिभोजनं वा, अस्माकं सामूहिकजीवने मद्यं स्थानं प्राप्नोति । फ्रान्सदेशस्य रोलिंग-द्राक्षाक्षेत्रेभ्यः आरभ्य कैलिफोर्निया-देशस्य सूर्येण सिक्ताः मद्यनिर्माणकेन्द्राणि यावत् मद्यस्य उत्पादनं सेवनं च मानवसमाजानाम् एव पटस्य अन्तः प्रविष्टम् अस्ति
परन्तु सांस्कृतिकमहत्त्वात् परं मद्यस्य विषये किञ्चित् गहनतरं वर्तते: अस्माकं व्यक्तिगतयात्राणां आकांक्षाणां च एकं दर्शनं प्रददाति। प्रायः स्वप्नैः, महत्त्वाकांक्षैः, उत्तमश्वः आशाभिः च सह सम्बद्धं भवति ।
मद्यं केवलं पेयात् अधिकं भवति; परिवर्तनस्य प्रतीकरूपेण, वृद्धिपरिवर्तनस्य, स्वप्नानां अनुसरणस्य च प्रतीकरूपेण परिणमति । अस्मान् स्मारयति यत् जीवनं एकः यात्रा अस्ति, उत्थान-अवस्थाभिः, विजयैः, आव्हानैः, शुद्ध-आनन्द-क्षणैः च परिपूर्णः |